SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 545 24) Kandappuddamadappa...... (p. 415) कंदप्पुद्दाम-दप्प-प्पसमण-गुरुणो बम्हणो कालदंडे पाणिं देतस्स गंगा-तरलिद-ससिणो पव्वईवल्लहस्स । चावं चंडाहिसिजा-रव-हरिद (अ)-णहं कर्षणा (?) कढणालद्ध-मज्झं जं भग्गं तस्स सद्दो णिसुणिति (? णिसुणेहि)हु (? भु) अणे वित्थरंतो ण माइ॥ (कन्दर्पोद्दामदर्पप्रशमनगुरोर्ब्रह्मणः कालदण्डे । पाणि दातुर्गङ्गातरलितशशिनः पार्वतीवल्लभस्य । चापं चण्डाभिशिजारवभरितनभः कर्षणालब्धमध्यं यद् भग्नं तस्य शब्दो निःशृणु भुवने विस्तरन् न माति ॥) - Būlarāmāyana VII. 4 25) Ayi pinaghanatthana...... (p. 430) अइ पीण-घणत्थणसोहणि पलितत्थ-कुलंग-विलोअणि । जइ लमसि कावालिणीभावेहि सावका कि कलिस्संदि ॥ (अयि पीनघनस्तनशोभने परित्रस्तकुरङ्ग-विलोचने । यदि रमसे कापालिनीभावैः श्रावकाः किं करिष्यन्ति ॥) -Prabodhacandrodaya III. 19 26) Randa canda....... (p. 438) रंडा चंडा दिक्खिदा धम्मदारा ____ मज्जं मंसं पिज्जए खज्जए अ। भिक्खा भोज्जं चम्मखंडं च सेज्जा कोलो धम्मो कस्स णो भादि रम्मो ॥ (रण्डा चण्डा दीक्षिता धर्मदारा ' मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥) -Karpuramanjari I. 23
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy