SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ 526 Prakrit Verses in Sanskrit Works on Poetics 72) E ehi dava sundari...... (p. 320, v. 924) ए एहि दाव सुंदरि कन्नं दाऊण सुणसु वयणिज्जं । तुज्झ मुहेण किसोयरि चंदो उवमिज्जइ जणेण ॥ (अयि एहि तावत् सुन्दरि कर्ण दत्त्वा शृणु वचनीयम् । तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥) -Cited earlier in KP X. v.554 (p. 726) 73) Dhavalo si jai vi sundara...... (p. 322, v. 932) धवलो सि जइ वि सुंदर तह वि तए मज्झ रंजिअं हिअयं । रायभरिए वि हियए सुहय निहित्तो न रत्तो सि ॥ (धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । रागभृतेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥) -GS VIII. 65; Cited earlier in KP X. v. 564 (p. 747) 74) Vaniaya hatthidanti...... (p. 323, v. 933) वाणिअय हत्थिदंता कत्तो अम्हाण वग्घकत्ती अ। जा विलुलिआलयमुही घरम्मि परिसक्कए सुहा॥) (वाणिजक ( = वणिक्) हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावद् विलुलितालकमुखी गृहे परिष्वष्कते स्नुषा॥) -GS (W) 951 Cited earlier in DHV III. (p. 299). 75) Kā visama divvagai...... ___ (p. 323, v. 934) का विसमा दिव्व-देव्व-गई कि लढें जं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुग्गिझं खलो लोओ/कि दुक्खं जं खलो लोओ॥ (का विषमा दैवगतिः कि लष्टं ( = सुन्दरं) यज्जनो गुणग्राही । कि सौख्यं सुकलत्रं किं दुर्गाद्यं खलो लोकः/किं दुःखं यत् खलो लोकः ॥) ---Čited earlier in KP X. v. 529 (p. 710) 76) Sahiahin bhannamāni...... (p. 325, v. 939) सहिआहि भन्नमाणी थगए लग्गं कुसुंभपुष्पं ति । मुद्ध-बहुआ हसिज्जइ पप्फोडती नहवयाई॥ (सखीभिर्भण्यमाना स्तनके ( = स्तने) लग्नं कुसुम्भपुष्पमिति । मुग्ध-वधुका( 3D वधू)हस्यते प्रस्फोटयन्ती नखपदानि ॥) -GS II. 45
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy