SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 28) Devvāyattammi phale....... (p. 105, v. 242) देव्वायत्तम्मि फले कि कीरउ इत्तिअं पुण भणामि । fifeल्लि - पल्लवा पल्लवाण अन्नाण ण सरिच्छा ॥ ( दैवायते फले किं क्रियताम् एतावत् पुनर्भणामि । किङ्किल्ली - ( = अशोक - ) पल्लवाः पल्लवानामन्येषां न सदृक्षाः ॥ ) -GS III. 79, Cited first in DHV II, p. 266 29 ) Tam tāna sirisahoara....... तं ताण सिरि-सहोअर - रयणाहरणम्मि हिययमेक्करसं । बाहरे पिणं निवेसिअं कुसुमबाणेण ॥ (तत् तेषां श्रीसहोदररत्नाभरणे / रत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥ ) —Visamabānalīlā, (Cited earlier in DHV, p. 265) 30) Dhi (Vi) rānam ramai....... (p. 106, v. 244) 31) Cüaikkurāvayamsam....... (a) रमइ घुसणारुणम्मि न तहा पिआयणुच्छंगे । दिट्ठी रि-गय-कुंभत्थलम्मि जह बहलसिंदूरे ॥ (धी (वी) राणां रमते घुसणारुणे न तथा प्रियास्तनोत्सङगे । दृष्टी रिपुगज - कुम्मस्थले यथा बहल - सिन्दूरे ii) (p. 106, v. 245) 32) Tuha vallahassa...... -Cited earlier in DHV (p. 262) (p. 106, v. 246 ) चूअंकुरावयंसं छणपसर- महग्घ-मणहर- सुरामोअं । अपणामि पि गहिअंकुसुमसरेण महमासलच्छीऍ मुहं ॥ (चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् । अनपितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् ॥ ) —Harivijaye; Cited earlier in DHV (p. 298) (p. 106, v. 247 तुह वल्लहस्स गोसम्मि आसि अहरो मिलाण-कमल-दलो । इय नववहुआ सोऊण कुणइ वयणं महीसमुहं ॥ ( तव वल्लभस्य प्रातरासीदधरो म्लान-कमल-दलः । इति नव वधूः श्रुत्वा करोति वदनं महीसम्मुखम् ॥ ) —Cited earlier in KP IV. v. 83; GS (W) 990 517
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy