SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 515 19) Jim Jam Karesi...... (p. 75,v. 154) जं जं करेसि जं जं च जंपसे जह तुम नियंसेसि ।। तं तमणुसिक्खिरीए दियहो दियहो न संवडइ ॥ (यद् यत् करोषि यद् यच्च जल्पसि यथा त्वं निवस्से । तत् तदनुशिक्षणशीलाया दिवसो दिवसो न संपतति/संपद्यते ॥) -GS IV. 78 20) Sahasă mă sahijjau...... (p. 81, v. 174) सहसा मा साहिज्जउ पिआगमो तोइ विरहकिसियाए । अच्चंत-पहरिसेणावि जा मया सा मय च्चेव ॥ (सहसा मा कथ्यतां प्रियागमस्तस्यै विरहकृशितायै । अत्यन्त-प्रहर्षेणापि या मृता सा मृतैव ॥) -Cited earlier in SK V. v 54 21) Gharinighanatthana.. ... (p. 82, v. 179) घरिणि-घण-त्थणपेल्लण-सुहिल्लि-पडिअस्स होतपहियस्स । अवसउणंगारय-वार-विट्ठि-दिअहा सुहायंति ॥ (गृहिणी-धन-स्तन-प्रेरण-सुख-पतितस्य भवत्पथिकस्य । अपशकुनाङ्गारक-वार-विष्टि-दिवसाः सुखायन्ते/सुख यन्ति ॥) -GS III, 61 22) Cintaniyadaiya...... (p. 87, v. 191) चिताणियदइयसमागमम्मि कयमन्नुआई भरिऊण । सुन्नं कलहायंती सहोहिं रुन्ना न उण हसिआ ॥ (चिन्तानीत-दयित-समागमे कृत-मन्तून् स्मृत्वा । शून्यं कलहायन्ती सखीभी रुदिता (शोचिता)न पुनर्हसिता ॥) Note : The editor's reading" Cinta niya daiya" and its Sanskrit rendering " Cintā nijadayita" (and the Sanskrit rendering " bhrtva" of " bhariuna")do not yield any satisfactory meaning. 23) Niddalasaparighummiraita........ (p. 88, v. 194) निद्दालसपरिघुम्मिरतंस-वलंतद्धतारयालोया। कामस्स वि दुन्विसहा दिट्ठिनिवाया ससिमुहीए ॥ (निद्रालस-परिघूर्णमान/परिघूर्णनशील-व्यस्र-वलदर्ध-तारकालोकाः । कामस्यापि दुर्विषहा दृष्टि-निपाताः शशिमुख्याः ॥) -GS II. 48
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy