SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ 492 Prakrit Verses in Sanskrit Works on Poetics 68) Jo tie ahararao....... (p. 389, v. 635) जो तीए अहरराओ रति उव्वासिओ पिअयमेण (? पिययमेण)। सो च्चिअ दोसइ गोसे सवत्तिनयणेसु संकंतो॥ (यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन । स एव दृश्यते प्रभाते सपत्नीनयनेषु सङ्क्रान्तः॥) -GS II. 6 69) Vannavasia vva acchasi...... (p. 390 Viveka] v. 562) वण्णवसिअ व्व अच्छसि/वण्णवसिए विअच्छसि सच्चं चिअ सो तए ण सच्चविओ। ण हु होंति तम्मि दिलै सत्थावत्थाई अंगाई ॥ (वन्योषितेव आस्से/स्वदेशवासिनि विकत्थसे सत्यमेव स त्वया न सत्यापितः (दृष्टः)। न खलु भवन्ति तस्मिन् दृष्टे स्वस्थावस्थान्यङ्गानि ॥) -GS V. 78 70) Podhamahilana.. ... (pp. 395-96) पोढमहिलाण जं सुठ्ठ सिक्खिरं तं रए सुहावेइ । जं जं असिक्खियं नववहूण तं तं दिहि देइ ॥ (प्रौढमहिलानां यत् सुष्ठु शिक्षितं तद् रते सुखयति । यद् यदशिक्षितं नववधूनां तत्तद् धृति ददाति ॥) -Cited earlier in SK III. p. 338, v. 56 71) Vaniaya hatthidamta...... (p. 396, v. 660) For this gatha vide S. No. (18) supra. 72) Jam bhanaha...... (p. 396, v. 661) ज भणह तं सहोओ आम करेहामि तं तहा सव्वं । जइ तरह रंभिउं मे धीरं समुहागए तम्मि ॥ (यद् भणथ तत् सख्य आम करिष्यामि तत् तथा सर्वम् । यदि त्वरध्वं (? शक्नुथ) शेध्दं मे धैर्य संमुखागते तस्मिन् ॥) -GS (W) 897 73) So natthi ettha gāme...... (p. 398, v. 665) सो नत्थि एत्थ गामे जो एअं महमहंत-लायणं । तरुणाण हिअयडि परिसक्कति निवारेइ ॥ (सो नास्त्यत्र ग्रामे य एतां स्फुरल्लावण्याम् । तरुणानां हृदयलुण्टाकी परिष्वष्कमाणां निवारयति ॥) -Cited earlier in KP X. 569, p. 753
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy