SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 452 Prakrit verses in Sanskrit Works on Poetics 17) Malinavasanānakaave...... (p. 52) मलिणवसणाण कअवेणिआण आपंडुगंडपालोणं। पुप्फवइआण कापो अंगेसु कआउहो वसइ ॥ (मलिनवसनानां कृत-वेणिकानामापाण्डुगण्डपालीनाम् । पुष्पवतीनां कामोऽङ्गेषु कृतायुधो वसति ।।) -Cf. SP p. 489; GS (W) 949 18) Na kao bāhavimakkho (?)...... (p. 56) ण कओ वाह-विमोक्खो णिव्वण्णे पि ण चइ रामसिरं। णवर पडिवण्णमोहा गअजीविअणीसहा महिम्मि णिसण्णा ॥ (न कृतो बाष्प-विमोक्षो निर्वर्णयितुमपि न शक्तं राम-शिरः। केवलं प्रतिपन्नमोहा गत-जीवित-निःसहा मयां निषण्णा ॥) -Setu XI. 55 (Calcutta edn) XI.56 (N. S. edn) 19) Taha nimia ccia ditthi...... (p. 56) तह णिमिअ च्चिअ दिट्ठी मुक्क-कपोल-विहुरो उर च्चिअ हत्थो। गअजीविअणिच्चेट्टा गवरं सा महिअलं थणभरेण गआ॥ (तथा न्यस्तैव (नियोजितेव) दृष्टिर्मुक्तकपोलविधुर उरस्येव हस्तः। गतजीवितनिश्चेष्टा केवलं सा महीतलं स्तनभरेण गता ॥) -Setu XI 65 (N. S. edn); XI. 64 (Calcutta edn) 20) Gharinighanatthanapellana...... (p..57) घरिणि-घण-त्थण-पेल्लण-सुहेल्लि-पडिअस्स होतपहिअस्स। अवसउणंगारअवारविट्ठि-दिअहा सुहार्वेति ॥ (गृहिणीघनस्तनपीडनसुखपतितस्य भविष्यत्पर्थिकस्य । अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति ॥) -GS III. 61 21) Aviannapeccanijjena (?)...... (p. 61) अविअण्ड-पेच्छणिज्जेण तक्खणं मामि तेण दिद्रुण । सिविणअ-पीएण व पाणिएण तण्ह च्चिअ ण फिट्टा ॥ (अवितृष्णप्रेक्षणीयेन तत्क्षणं सखि तेन दृष्टेन । स्वप्नपीतेनेव पानीयेन तृष्णव न भ्रष्टा (नष्टा = व्यपगता) ॥) -GS I. 93
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy