SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 445 44)* Na a rivam na a riddhi...... (p. 159) ण अ रूवं ण अ रिद्धी णावि कुलं ण अ गणा ण विण्णाणं । एमेअ तहवि कस्स वि को वि अणो वल्लहो होइ॥ (न च रूपं न च ऋद्धिः नापि कुलं न च गुणा न विज्ञानम् । एवमेव तथापि कस्यापि कोऽपि जनो वल्लभो भवति ॥) (p. 166) 45) Para-hiaam maggamti...... पर-हिअ मग्गंतीऍ हारिअं अत्तणो तए हिअअं। अन्वो लाहस्स कए मूलाओ वि छेइआ जाआ॥ (परहृदयं मार्गयन्त्या हारितमात्मनस्त्वया हृदयम् । अहो लाभस्य कृते मूलादपि छेदिता जाता॥) 46) Ghettum muccai aharo..... (p. 168) घेत्तुं मुच्चइ अहरो अण्णत्तो वलइ पेक्खिउं दिट्ठी। घडिउं विहडंति भुआ रआअ सुरअम्मि वीसामो ॥ (ग्रहीतुं मुच्यतेऽधरोऽन्यतो वलते प्रेक्षितुं दृष्टिः। घटितुं विघटेते भुजौ रताय सुरतेषु विश्रमः॥) 47)* Ranaranaagania...... (p. 170) रणरणअ-गुणिअ-मुज्जत्तणम्मि (? तणुत्तणम्मि वि)तणुई समुद्दगहिरम्मि। मेरुअड- [ सरिस-]वच्छसः ( (?वच्छस्स) तुज्झ हिअए कहँ णु ठाइ ॥ (रणरणक-गुणित-तनुत्वेऽपि तन्वी समुद्रगभीरे। मेरुतट-सदृशवक्षसस्तव हृदये कथं नु तिष्ठति ॥) 48)* Coriaramanaulie...... (p. 173) चोरिअरमणाउलिए पुत्ति पिअं हरिहिसि ति कि चुज्ज। वच्चंती मुह-जोण्हाभरेहिँ तिमिरं पि णण्णिहिसि (?णुल्लिहिसि) । (चौर्य-रमणा ( = रता) कुलिते पुत्रि प्रियं हरिष्यसीति किमाश्चर्यम् । व्रजन्ती मुख-ज्योत्स्नाभरैस्तिमिरमपि नोत्स्यसि ॥) ____49)* Vinnānena maa-visam...... (p. 174) विण्णाणेण मअविसं विणिवट्टइ भिण्णकारणुप्पण्णं। . विण्णाण-कारणं जं तं पुण भण को णिवट्टेइ ॥ (विज्ञानेन मद-विषं विनिवर्तते भिन्नकारणोत्पन्नम् । विज्ञान-कारणं यत्तत्पुनर्भण को निवर्तयति ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy