SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ 434 Prakrit Verses in Sanskrit Works on Poetics 59) [-tud bhavet smaranam| Udaharanam-Yathā vā-] (p. 733) कर-जुअ-गहिअ-जसोआ-थणमुह-विणिवेसिआहरपुडस्स। संभरिअ-पंचजण्णस्स णमह कण्हस्स रोमंचं ॥ (कर-युग-गृहीत-यशोदा-स्तन-मुख-विनिवेशिताधरपुटस्य । संस्मृत-पाञ्चजन्यस्य नमत कृष्णस्य रोमाञ्चम् ॥) -GS (W) 974 60) [-Dvitiyam pratipam udāharati-] (p. 736) ए एहि दाव सुंदरि कण्णं दाऊण सुणसु वअणिज्ज । तुज्झ मुहेण कि सोअरि चंदो उवमिज्जइ जणेण ॥ (अयि एहि तावत् सुन्दरि कणं दत्त्वा शृणु वचनीयम् । तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥) -GS (W) 972 61) [ Sa dvityiala (visesalt) | Udaharanam-] (p. 742) सा वसइ तुज्झ हिअए सच्चिअ अच्छीसु सा अ 'वअणेसु। अम्हारिसाण सुंदर ओआसो कत्थ पावाणं ॥ (सा वसति तव हृदये सेवाक्ष्णोः सा च वचनेषु । अस्मादृशीनां सुन्दर अवकाशः कुत्र पापानाम् ॥) -GS (W) 947 62) [ -tadā bhavet atadgunah nāma | Uaaharanam-] (p. 747) धवलो सि जइ वि सुंदर तह वि तुए मज्झ रंजिअं हिअअं। राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि ॥ (धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । रागभृतेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥) -GS VII. 65 1. उअमिज्जा 2. सा च्चिअ 3. सिविणेसु ।
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy