SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 433 Anandavardhana cites this gāthā from his own Prakrit poem called Vişambānalila to illustrate Upamādhvanih (Dhvanyaloka, p. 265). 55) [...anyonyanāmā alamkārah | Udaharanam-] (p. 708) हंसाण सरेहि सिरी सारिज्जइ अह सराण हंसेहि। अण्णोण्णं चिअ एए अप्पाणं णवर गरुअंति ॥ (हंसानां सरोभिः श्रीः सार्यतेऽथ सरसां हंसः। अन्योन्यमेवैते आत्मानं केवलं गरयन्ति (गुरूकुर्वन्ति) ॥) -GS (W) 953 56) [-tadekam tārat uttaram/Udaharanam-] (p. 709) वाणिअ हत्थिदंता 'कत्तो अम्हाण 'वग्धकित्ती अ। 'जाव लुलिआलअमुही घरम्मि परिसक्कए 'सोण्हा ॥ (वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वष्कते स्नुषा ॥) । -GS (W) 951 This gātha is for the first time cited by Anandavardhana in his Dhvanyaloka (p. 299) with the introductory words: स्वतःसंभविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा 57) [...tat aparamuttaram | udaharanam-] (p. 710) का विसमा देव/देव्व-गई किं दुलहं जं जणो गुणग्गाही। किं. सोक्खं सुकलत्तं किं दुक्खं जं खलो लोओ ॥ (का विषमा? दैवगतिः; कि दुर्लभम् ? यज्जनो गुणग्राही। कि सौख्यम् ? -सुकलत्रम् किं दुःखम् ? यत् खलो लोकः ॥) -GS (W) 975 58) [-sa-asaigatih | Udaharanam--] (pp. 714-15) जस्सेअ वणो तस्सेअ वेअणा भणइ तं जणो अलिअं। दंतक्खों कवोले वहुएँ विअणा सवत्तीणं ॥ (यस्यैव व्रणस्तस्यैव वेदना भणति तज्जनोऽलीकम् । . दन्तक्षतं कपोले वध्वा वेदना सपत्नीनाम् ॥) -GS (W) 981 - 1 कुत्तो (कुतः) 2 वग्धकत्तीओ (व्याघ्रकृत्तयः) 3 जा विलुलिआ(यावद् विलुलिता) 4 सुण्हा (स्नुषा)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy