SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 361) Aha sā tahim tahim vvia (? ccia)...... अह सात तहिं च्चि वाणीर-वर्णाम्मि चुक्क-संकेआ । तुह दंसणं विमग्गइ पन्भट्टणिहाण-ठाणं व ॥ ( अथ सा तत्र तत्रैव वानीरवने विस्मृत / भ्रष्ट सङ्केता | तव दर्शनं विमार्गयति प्रभ्रष्ट निधान-स्थानमिव ॥ ) 362) Ehii pio tti nimisam....... (p. 690, v. 400) 363) Sāloe ccia sūre...... -GS IV. 18 एहि पिओ त्तिणिमिसं व जग्गिअं जामिणीअ पढमद्धं । सेसं संताव- परव्वसाइ वरिसं व वोलीणं ॥ (p. 690, v. 401) ( एष्यति प्रिय इति निमिषमिव जागरितं यामिन्याः प्रथमार्धम् । शेषं सन्ताप परवशया वर्षमिव व्यतिक्रान्तम् ॥ ) — Cf. GS IV. 85 364) Gammihisi tassa pāsam... (p. 690, v. 402) सालोए चिचअ सूरे घरिणी घर-सामिअस्स घेत्तूण | च्छंतस्स वि पाए धुअई हसंती हसंतस्स ॥ ( सालोक एव सूर्ये गृहिणी गृह स्वामिनो गृहीत्वा । नेच्छतोऽपि पादौ धावयति ( = प्रक्षालयति ) हसन्ती हसतः -GS II. 30 (p. 691, v. 403) गम्मिहिसि तस्स पासं, मा जूरसु तरुणि वडउ मिअंको । 'दुद्धे दुद्धं मिव चंदिआए को पेच्छइ मुहं दे || ( गमिष्यसि तस्य पार्श्व मा खिद्यस्व तरुणि वर्धतां मृगाङ्कः । दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ।। ) -Cf. GS VII. 7 413 The GS reads • Sumdari mā turaa' (Sk : Sundari mā tvarasva ) for mā jürasu taruni . ' 365) Gimhe davaggi-masi-mailiāim....... (p. 691, v. 404) हे व मसि मइलिआइँ दीसंति विझ - सिहराई । आससु पउत्थ- वइए ण होंति णव पाठसन्भाई | ( ग्रीष्मे दावाग्नि- मषी - मलिनितानि दृश्यन्ते विन्ध्य-शिखराणि । वसिहि प्रोषित - पतिके न भवन्ति नवप्रावृडभ्भ्राणि ।। ) -GS I. 70
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy