SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 411 351) Anna-mahila-pasamgam...... (p. 687,v. 388) अण्ण-महिला-पसंगं दे(हे) देव करेसु अम्ह दइअस्स। पुरिसा एक्कंत-रसा ण हु दोस-गुणे विआणंति ॥ (अन्य-महिला-प्रसङगं प्रार्थये (हे) देव कुर्वस्माकं दयितस्य । पुरुषा एकान्तरसा न खलु दोषगुणौ विजानन्ति ॥) -GS I. 48 352) Janai janāveum...... (p. 687, v. 389) जाणइ जाणावेउं अणुणअ-विहुरीअ-माण-परिसेसं । रइविक्कमम्मि/पइरिक्कम्मि वि विणआवलंबणं स च्चिअ कुणंती॥ (जानाति ज्ञापयितुमनुनय-विधुरित-मान-परिशेषम् । रति-विक्रम/परिरिक्ते/प्रतिरिक्ते ( = एकान्ते)ऽपि विनयावलम्बनं सैव कुर्वती ॥) -Cf. GS I. 88 The GS reads — viddavia' (Sk : vidravita ) for — vihuria'. 353) Jaia pio na disai...... (p. 687, v. 390) जइआ पिओ ण दोसइ भणह हला कस्स कोरए माणो। अह दिट्ठम्मि वि माणो ता तस्स पिअत्तणं कत्तो॥ (यदा प्रियो न दृश्यते भणत हला कस्य क्रियते मानः । अथ दृष्टेऽपि मानस्तत्तस्य प्रियत्वं कुतः॥) -GS (W) 901 . . 354) -Hasiehim uvālambha...... (p. 688, v. 391) हसिएहि उवालंभा अच्चुवआरेहि रूसिअव्वाई। अंसूहि भंडणाई एसो मग्गो सुमहिलाणं ॥ (हसितैरुपालम्भा अत्युपचारै रूषितव्यानि । अश्रुभिः कलहा एष मार्गः सुमहिलानाम् ॥) -GS VI. 13 355) Kadue dhumamdhāre...... (p. 688, v. 392) कडुए (?कह दे)धूमंधारे अब्भुत्तणमग्गिणो समप्पिहिइ । मुह-कमल-चुंबणे (?णा) लेहलम्मि पासट्ठिए दिअरे ॥ (कटुके (? कथं प्रार्थये)धूमान्धकारेऽम्युत्तेजनमग्नेः समाप्स्यते । मुख-कमल-चुम्बनाभिलाषिणि (चुम्बन-लम्पटे) पावस्थिते देवरे ॥) -Cf. GS (W)734
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy