SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 346 Prakrit Verses in Sanskrit Works on Poetics 25) Magadhikā yathā...... (p. 144, v. 3) शद/हद-माणश-मंश-भालके कुंभ-शहश्श वशाहि शंचिदे। अणिशं च पिआमि शोणिदे वलिश-शदे शमले हुवीअदि ॥ (शत-हत-मानुष-मांस-भारकाः कुम्मसहस्रं वसाभिःसंचितम् । अनिशं च पिबामि शोणित्तं वर्षशतं समरो भविष्यति ॥) -Venisamhāra III. 26) Paisaci suddhā yathā...... (p. 145, v. 4) पनमथ पनय-पकुप्पित-गोली-चलनग्ग-लग्ग-पतिबिंबं । तससु न ख-तप्पनेसु एकातस-तनु-थलं लुइं ॥ (प्रणमत प्रणय-प्रकुपित-गौरी-चरणान-लग्न-प्रतिबिम्बम् । ... दशसु नख-दर्पणेष्वेकादश-तनु-धरं रुद्रम् ॥) - Brhatkathāyām (Guņādhyasya) 27) Sauraseni suddha yathā...... (p. 145, v. 5) तुं सि मए चूअंकुर दिण्णो कामस्स गहिअ-धणुहस्स । जुवइ-मण-मोहण-सहो पंचन्महिओ सरो होहि ॥ (त्वमसि मया चूताङकुर दत्तः कामस्य गृहीतधनुषः । युवतिमनो-मोहनसहः पञ्चाभ्यधिकः शरो भव ॥) -Abhijñāna-Sakuntala VI. 3 28) Apabhramśaḥ śuddho yathā ...... (p. 145, v. 6) For this Apabhramsa verse vide Appendix-I). 29) Sanskrit-Prakritayoḥ sådhārārani...... . (p. 146, v. 7) सरले साहस-रागं परिहर रम्भोरु मुञ्च संरम्भम् । विरसं विरहायासं सोढुं तव चित्तमसहं मे ॥ -Malati-madhava VI. 10 30) Misra yathā...... (p. 147, v.9 (b)) जयति जनताभिवाञ्छितफलप्रदः कल्पपादपो गिरिशः । जअइ अ तमल्लिअंती गिरितनया पणइ-कप्पलआ ॥ (जयति च तमालीयमाना गिरितनया प्रणयि-कल्पलता) (p. 147, v. 10) 31) Samkirna yathā...... This verse/gāthā is corrupt and therefore, obscure.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy