SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 325 1563) Tamarasakomalao...... (p. 1201) तामरस-कोमलाओ पिअ-कंठालिंगणे समुक्खित्ताओ। परिअम्मावेलमओ (?) जुअईण धरेइ वम्महो बाहाओ॥ (तामरस-कोमलान् प्रियकण्ठालिङ्गने समुत्क्षिप्तान् । परिकर्मापीडमयो (?) युवतीनां धारयति मन्मथो बाहून् ॥) 1564) Savvamgattā kamcuammi..... (p. 1202) सव्वंगत्ता[? सव्वंगाओ हिअ] कंचुअम्मि मणि-वलअ-णिबिड-परिच्चत्ते। दे रइ-लालस-लीला-विसूरि सहउ मिहुणस्स ॥ (सर्वाङ्गाद्धृत-कञ्चुके मणि-वलय-निबिड-परित्यक्ते । प्रार्थये रति-लालस-लीला-खिन्नं राजतु मिथुनस्य ॥) 1565) Khippai haro thanamam...... (p. 1202) खिप्पइ हारो थणमंडलाओं (-मंडलाहि) तरुणीहि रमण-परिरंभे । अग्घिअ-(अच्चिअ-)गुणा वि गुणिणो लहंति लहुअत्तणं काले ॥ (क्षिप्यते हारः स्तनमण्डलात् (-मण्डलाभ्यः) तरुणीभी रमण-परिरम्भ। अघित-(अचित-)गुणा अपि गुणिनो लभन्ते लघुत्वं काले ॥)... -GS V. 29 1566) Visantassa vilasini...... (p. 1202) वीसंतस्स विलासिणि-हिअए कुसुमाउहस्स रसणाए। पुण्णाह-मंगलं पिव गिज्जउ मुच्चंत-बंधाए ॥ (विश्राम्यतो विलासिनी-हृदये कुसुमायुधस्य रशनायाः । पुण्याह-मङ्गलमिव गीयतां मुच्यमान-बन्धायाः ॥) 1567) Uttarianeurahāra...... (p. 1202) उत्तारिअ-णेउर-हार-तिलअ-ताडंक-वलअ-रसणम्मि। अविहअ-पसरो मअणो धावइ अंगम्मि तरुणीणं । (उत्तारित-नूपुर-हार-तिलक-ताटङ्क-वलय-रशने। अविहत-प्रसरो मदनो धावत्यङ्ग तरुणीनाम् ॥) 1568) Gholai tahim tahimcia...... (p. 1202) घोलइ तहिं तहिं चिअ ण तरइ तरुणीए लंघिउं मझं । णाभि-महावत्त-भमाडिओ व्व हत्थो पिअअमस्स ॥ (घूर्णति तत्र तत्रैव न शक्नोति तरुण्या लङियतुं मध्यम् । नाभि-महावर्त-भ्रान्त इव हस्तः प्रियतमस्य ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy