SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Prakrit: Verses in Sanskrit Works on Poetics 313 1491) Bhuminimiamakacalanam (?)...... (p. 1188) भूमि-णिमिएक्कचलणं पिअअम-हुत्त-परिअत्तिआणण-कमलं। सोहइ पेम्म-णिअलिअं, जअणद्धंत (? णअणद्धत)-दर-पत्थिअं(? पेच्छिअं)॥ (भूमि-न्यस्तैकचरणं प्रियतमाभिमुख-परिवर्तितानन-कमलम् । शोभते प्रेम-निगडितं नयनान्तेिषत्प्रेक्षितं युवतीनाम् ॥) 1492) Koesotti palattam....... (p. 1191) को एसो त्ति पलोटुं सामलि-(पा. भे- सिवलि-)वलिअं पिअं परिक्खसइ । हलिअ-सुअं मुद्ध-बहू सेअ-जलोल्लेण हत्येण ॥ (क एष इति प्रत्यागन्तुं शाल्मलि-वलितं प्रियं परिपातयति । हालिक-सुलं मुग्धवधूः स्वेदजलाण हस्तेन ॥) -Cf. SK V. v. 302, p. 665 1493) Jo vi na pucchai tassa vi...... ___(p. 1191) जो वि ण पुच्छइ तस्स वि कहेइ भग्गाइँ तेण वलआई। अइउज्जुआ हआसा अहव पिओ से वराईए॥ (यो ऽपि न पृच्छ ति तस्यापि कथयति भग्नानि तेन वलयानि । अति-ऋजुका हताशा, अथवा प्रियस्तस्या वराक्याः ॥) . -Cf. GS V. 38 1494) Vadeividiangammi (?)...... (p. 1191) This verse / gātha is corrupt and therefore, obscure. 1495) Navalaapaharam ange...... (p. 1192) णवलअपहरं अंगे जहिं जहिं महइ देवरो दाउं । रोमंच-दंड-राई तहि तहिं दीसइ वहूए ॥ (नवलता-प्रहारमङ्गे यत्र यत्रेच्छति देवरो दातुम् । रोमाञ्च-दण्ड-राजिस्तस्मिस्तस्मिन् दृश्यते वध्वाः ॥) -GS I. 28 1496) Tena iru (?) navalaae...... (p. 1192) तेण इर णवलआए दिण्णो पहरो इमोएँ थणवठे । गाम-तरुणीहि अज्ज वि दिअहं परिपा (?आ)लिआ भमइ ॥ (तेन किल नवलतया दत्तः प्रहारोऽस्याः स्तन-पृष्ठे । ग्रामतरुणीभिरद्यापि दिवसं वेष्टिता भ्रमति ॥) Cf. SK V. v. 228, p. 636
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy