SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 249 1122) Suhaavisundarivihu...... (p. 1021) सुहआ वि सुंदरी वि हु तरुणी वि हु माणिणित्ति आ पुत्ति । चंदण-लट्ठि व्व भुअंग-दूमिआ किं णु दूमेसि ॥ (सुभगापि सुन्दर्यपि खलु तरुण्यपि खलु मानिनीति आ/हे पुत्रि । चन्दन-यष्टिरिव (? लतेव) भुजङ्ग-दूना किं नु दुनोषि ॥) -Cf. GS (W) 926 1123) Naipurasaccahe...... (p. 1021) णइ-ऊर-सच्छहे जोव्वणम्मि दिअहेसु णिच्चपहिए सु(अइपवसिएसु दिअसेसु) । अणिअत्तासु अ राईसु पुत्ति किं दड-माणेण ॥ (नदीपूर-सदृशे यौवने दिवसेषु नित्य-पथिकेषु (अतिप्रोषितेषु दिवसेषु) । अनिवृत्तासु च रात्रिषु पुत्रि कि दग्धमानेन ॥) -GS I 45 1124) Kajjam vinavinavi (?)...... (p. 1021) कज्जं विणा वि कअ-माण-डंबरा पुलअ-भिण्ण-सव्वंगी। उज्जल्लालिंगण-सोक्ख-लालसा पुत्ति मुणिआसि ॥ (कार्य विनापि कृत-मानडम्बरा पुलक-भिन्न-सर्वाङ्गी। उज्ज्वलालिङगन-सौख्य-लालसा –cf. GS (W) 929 1125) Arunaapasaiae...... (p. 1021) अणुणअ-पसाइआए तुज्झ वराहे चिरं गणंतीए । अपहुत्तोहअहत्थंगुलीए तीए चिरं रुण्णं ॥ (अनुनय-प्रसादितया तवापराधांश्चिरं गणयन्त्या। अप्रभूतोभयहस्ताङ्गुल्या तया चिरं रुदितम् ॥) -GS III. 77 + r . सा 1126) Kamdujjua varai...... (p. 1022) कंडुज्जुआ वराई अज्ज तए सा कआवराहेण । अलसाइअ-रुण्ण-विअंभिआइ दिअहेण सिक्खविआ ॥ (काण्डर्जुका वराको अद्य त्वया सा कृतापराधेन । अलसायित-रुदित-विजम्भितानि दिवसेन शिक्षिता ॥) . -GS IV. 52 1127) Sabbhavasinehavevi (?)...... (p. 1022) This verse / gātha is corrupt and therefore, obscure.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy