SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 248 Prakrit Verses in Sanskrit Works on Poetics 1117) Paapadio na ganio...... (p. 1020) पाअ-पडिओ ण गणिओ, पिअं भणंतो वि अप्पि भणिओ। वच्चंतो वि ण रुद्धो, भण कस्स कए कओ माणो । (पाद-पतितो न गणितः प्रियं भणन्नपि अप्रियं भणितः। व्रजन्नपि न रुद्धो भण कस्य कृते कृतो मानः ॥) -GS V. 32 Note : Our text reads 'gamto vi a na' (Sk : gacchannapi ca na') in place of — vaccanto vi na'. 1118) Jai puttaa bahuehim...... (p. 1020) जइ पुत्तअ (? पुत्तलि) बहुएहि, अणुणअ-सोक्खेहि अस्थि दे कज्ज। ताव रुअ गेण्ह माणं, खणमेत्तं तम्मि सुहअम्मि॥ (यदि पुत्रि बहुकैरनुनय-सौख्यैरस्ति ते (प्रार्थये) कार्यम्। तावद् रुदिहि गृहाण मानं क्षणमात्रं तस्मिन् सुभगे ॥) -Cf. GS (W) 895 1119) Amunaavasaram paapa...... ____ (p. 1020) अणुणअ-पसरं पाअ-पडणूसवं रहस-चुंबण-सुहेल्लि। एआइ अ अण्णाइ अ अवसो व्व कओ फलइ माणो॥ (अनुनय-प्रसरः पादपतनोत्सवो रभस-चुम्बन-सुखम् । एतानि चान्यानि चावश इव कृतः फलति मानः॥) -Cf. GS (W) 894 1120) Manummamtāe mae...... (p. 1021) माणुम्मत्ताएँ मए, अकारणं कारणं कुणंतीए । असणेण पेम्म, विणासि पोढ-वाएण ॥ (मानोन्मत्तया मया, अकारणं कारणं कुर्वत्या । अदर्शनेन प्रेम विनाशितं प्रौढ-वादेन ॥) -GS VI. 22 (p. 1021) 1121) Jam jam piulam amgama..... जं जं पिहुलं अंगं तं तं जाअं किसोअरि किसं ते । जं जं तणुअं तं तं, पि णिट्ठिअं कि 2 माणेण ॥ (यद्यत् पृथुलमङ्गं तत्तज्जातं कृशोदरि कृशं ते । यद्यत्तनुकं तत्तदपि निष्ठितं किमत्र मानेन ॥) -GS IV.9 .
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy