SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 15) Gaanam ca mattameham...... (p. 173) गअणं च मत्तमेहं धारा-लुलिअज्जुणाइँ अ वणाई। णिरहंकार-मिअंका हरंति णीलाओ वि / अ णिसाओ ॥ -Gaüdavaho, V. 406 (गगनं च मत्तमेघ घारालुलितार्जुनानि च वनानि । निरहङ्कार-मृगाङ्का हरन्ति नीला अपि / नीलाश्च निशाः॥) 16) Osuru sumithi (?) ....... (p. 176) उसुरुसुंभिआए मुहु चुंबिउ जेण। अमिअरसघोंटाण पडिजाणिउ तेण ॥ (रुद्धगलं रुदत्या मुखं चुम्बितं येन। अमृतरसगण्डूषाणां परिज्ञातं तेन ॥) 17) Camahiamānasa (?) ....... (p. 238) चमढिअ-माणस-कंचण-पंकअ-णिम्महिअ-परिमला जस्स । अक्खुडिअ-दाण-पसरा बाहुप्फलिअ च्चिअ गइंदा ॥ (मदित-मानस-काञ्चन-पङ्कज-निर्गत-परिमला यस्य । अखण्डित-दान-प्रसरा बाहुपरिघा एव गजेन्द्राः ॥) ... 18) Sajjehi (?) surahimāso ...... . (p. 255) सज्जड सरहिमासो ण दाव अप्पेइ | ण ता पणामेइ जअइ-जण-लक्ख-सहे। अहिणव-सहआर-महे णव-पल्लव-पत्तले अणंगस्स सरे॥ - (सज्जयति सुरभिमासो न तावदर्पयति युवति-जन-लक्ष्य-सहान् । अभिनव-सहकार-मुखान्नवपल्लव-पत्रलाननङ्गस्य शरान् ॥) This verse, which is in Skandhaka metre, is probably drawn from Sarvasena's Harivijaya, an epic poem (now lost). 19) Saaraviinna - jovvana ...... (p. 256) साअर-विइण्ण-जोव्वण-हत्थालंबं समुण्णमंतेहिं । अब्भुट्ठाणं विअ वम्महस्स दिण्णं तुह थर्णाहं ॥ (सादर-वितीर्ण यौवन-हस्तालम्बं समुन्नमद्भ्याम् । अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥) 20) (p. 256) Sihipi mchakannapūrā ...... सिहि-पिच्छ-कण्णऊरा जाआ वाहस्स गव्विरी भमइ । मुत्ताहल-रइअ-पसाहणाण मज्झे सवत्तीणं ॥
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy