SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 210 Prakrit Verses in Sanskrit Works on Poetics 885) (p. 903) Avihāvijaintociaguru (?)...... अविहाविज्जतो च्चिअ गुरु-पुरओ पिअअमं समल्लिअइ। जोण्हा-सवण्ण-पंड-बहलंग-ठिओ कामिणी-सत्थो॥ (अविभाव्यमान एव गुरुपुरतः प्रियतमं समालीयते । ज्योत्स्ना-सवर्ण-पट-बहलाङग-स्थितः कामिनी-सार्थः ॥) (p. 903) 886) Bahuam kalamkahariam...... बहुलं कलंक-भरिअं थोवं चिअ णिम्मलं हआसस्स । चंदस्स तह वि माए ण अप्पणा सामला जोण्हा ॥ (बहुलं कलङ्कभृतं स्तोकमेव निर्मलं हताशस्य । चन्द्रस्य तथापि सखि, नात्मना श्यामला ज्योत्स्ना ॥) (p. 903) 887) Kettiamettam hohiinde...... केत्तिअमेत्तं होहिइ माए जोण्हा-जलं णह-सरम्मि। जं चंद-पणालोज्झर-णिवह-पडतं ण णिट्ठाइ। (कियन्मानं भविष्यति सखि ज्योत्स्ना-जलं नभःसरसि । यच्चन्द्र-प्रणाल-निर्झर-निवह-पतन न निस्तिष्ठति ॥) 888) Piasangamo ahavvae...... पिअ-संगमो अहव्वाए अज्ज संपडइ ताव मे कत्तो। जा जिअइ गहिअ-कर-णिअर-खिक्खिरी चंद-चंडालो॥ (प्रियसङगमो ऽ भव्याया अद्य संपद्यते तावन्मे कुतः। यावज्जीवति गृहीत-कर-निकर-डुम्ब-चिह्न-यष्टिः ॥) (p. 903) 889) Muhamettena vardo...... (p.903) मुहमेत्तेण वराओ राहू किं कुणइ दद्ध-चंदस्स। जो मीण-मअर-कक्क-(उस-)विच्छ-सीहेहि वि णिग्गओ ॥ (मुख-मात्रेण बराको राहुः किं करोति दग्ध-चन्द्रस्य । यो मीन-मकर-कर्क-(वृष = वृषभ-) वृश्चिक-सिंहः ( = सिंहेभ्यो ऽपि निर्गतः ॥) 890) Camda tumam na ganijjasi...... (p. 903) चंद तुम ण गणिज्जसि, जइ मो ( ? जाव इमो) बहलपत्तलच्छाओ। उव्वूढ-कण्हपक्खो, वास-सहस्सं वडो जिअइ ॥ (चन्द्र त्वं न गण्यसे (गणिष्यसे) यद्ययं बहल-पत्रल-च्छायः । उद्व्यूढ-कृष्णपक्षो वर्ष-सहस्र वटो जीवति ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy