SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 188 Ptakrit Verses in Sanskrit Works on Poetics उज्झसि पिआइ सम तह वि हु रे भणसि कोस किसिअत्ति। उवरि-भरेण अ अण्णुअ मुअइ बइल्लो वि अंगाई॥ (उपसे प्रियया समकं ( = समं)तथापि खलु रे भणसि कस्मात् कृशेति । उपरिभरेण चाज्ञ मुञ्चति बलीवर्दोऽप्यङ्गानि ॥) -GS III. 75 Kai agao pio ajja...... (p. 831) 'कइआ गओ पिओ', 'अज्ज पुत्ति', 'अज्जेण कइ दिणा होंति '। 'एक्को', एद्दहमेत्ते भणिए मोहं गआ बाला ॥ (कदा गतः प्रियो ऽद्य पुत्रि अद्यति कति दिनानि भवन्ति। एक एतावन्मात्रे भणिते मोहं गता बाला ॥) -Cf. Vajjālagga, No. 379. 753) This gathā is cited also in SK (Vv. no. 254, p. 643) with the introductory remark : “ Pravāse vyāviddhañ yatha " The gloss on it runs as follows: Atraikasyāpi divasasya varṣāyamāṇatayā višeșato dairghyam pratiyate 1 754) Tanuaia varai...... (p. 832) तणुआइआ वराई दिअहे दिअहे मिअंकलेह व्व। बहुल-पओसेण तुए णिसंस अंधारिअ-मुहेण ॥ (तनु कायिता वराकी दिवसे दिवसे मृगाङ्कलेखेव । बहुल-प्रदोषेण त्वया नृशंस अन्धकारित-मुखेन ॥) -Cf. GS (W) 919 (p. 832) 755) Saane cintamaiam...... सअणे चितामइ काऊण पिअंणिमीलिअच्छीए । अप्पाणो उवऊढो पसिढिल-वलआहि बाहाहिं ॥ (शयने चिन्तामयं कृत्वा प्रियं निमीलिताक्ष्या। आत्मा उपगूढः प्रशिथिलवलयाभ्यां बाहुभ्याम् ॥) -GS II. 33 756) Amgai kilamijjamti..... (p. 832) अंगाइ किलामिज्जंति हूमेविरज्जति (? विन्भलिज्जंति)णिज्झविज्जति (?मुज्झविज्जंति)। कल्लोलिज्जंति जणस्स विअ दुल्लहे (? दुल्लह-)जणे दिळें ॥ (अङ्गानि क्लाम्यन्ति विह्वलीभवन्ति मोहयन्ते । कल्लोलयन्ति जनस्य इव दुर्लभ-जने दृष्टे ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy