SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 166 621 ) Candujjoena mao...... चंदुज्जोएण मओ मएण चंदाअवो णु वड्ढिअ-पसरो । दोहिं विहिंगु मअणो मअणेण णु दो वि ते णिआ अइभूमि ॥ ( चन्द्रोद्योतेन मदो मदेन चन्द्रातपो नु वर्धित - प्रसरः । द्वाभ्यामपि ताभ्यां नु मदनो मदनेन नु द्वौ अपि तौ नीतावतिभूमिम् ॥ ) - Setu X. 81 622) Anunaasuhai na pattam....... (p. 798) अहं ण पत्तं पिआहि दइएसु खिज्जिओ विण चलणो । ओसारिअम्मि पढमं दूईए व्व दोसिणाए माणग्गहणे ॥ ( अनुनय - सुखं न प्राप्तं प्रियाभिर्दयितेषु खेदितोऽपि न चरणः । अपसारिते प्रथमं दूत्येव ज्योत्स्नया मानग्रहणे ॥ ) 623) Avaranhāaajāmā..... Prakrit Verses in Sanskrit Works on Poetics (p. 798) 624) Bohe (ai) pāsuttam...... अवरण्हागअ-जामाउअस्स विउणेइ मोहणुक्कंठं । बहुआएँ घरपरोहर - (? परोहड पलोहर - ) मज्जण-तुहलो वलअसो ॥ ( अपराह्णागत- जामातुद्विगुणयति मोहनोत्कण्ठाम् । वध्वा गृहपश्चिमाङ्गण-मज्जन - मुखरो वलयशब्दः ॥ ) (p. 798) 625 ) Karanagahiam pi imā...... -GS VII. 83 (p. 798) बोइ व पात्तं मअणं मिहुणाण परिक्षण करेहि । वज्र्ज्जत - सुसिण - ( ? सुसर ) घोलिर - बाहुलआ - वलअ - णिग्घोसो ॥ ( बोधयतीव प्रसुप्तं मदनं मिथुनानां परिजन करैः । वाद्यमान- सुस्वर - घूर्णनशील - बाहुलता - वलय- निर्घोषः ॥ ) (p. 799) कारण- गहि पिइमा माणं मोएइ माणिणि अणस्स । सहआर - मंजरी पिअसहि व्व कण्णे समुल्लीणा ( समल्लीणा ) ॥ ( कारण- गृहीतमप्येषा मानं मोचयति मानिनी-जनस्य । सहकार मञ्जरी प्रियसखीव कर्णे समालीना ॥ ) -GS (W) 783
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy