SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ 162 Prakrit Verses in Sanskrit Works on Poetics (p. 792) 601) Golānai na tühe... गोला-णईएँ तूहे मोहं चिअ कुरुउरंत-भट्टस्स । सोज्झअ-धूआ-मुह-पेच्छिरस्स ग समप्पए संझा ॥ (गोदानद्यारतीर्थे मोघमेव कुरुकुरायमाण-भट्टस्य । रजक-दुहित-मुख-प्रेक्षणशीलस्य न समाप्यते सन्ध्या ॥) 602) Sankeatusuamano....... संकेअ-ऊसुअ-मणो गहवइ-धूआ-कडक्ख-सच्चविओ। तंबं गण वेअइ गोवालो अंबरं दुहइ ॥ (सङकेतोत्सुकमना गृहपति-दुहित-कटाक्ष-दृष्टः। ताम्रां(गां)गतां न वेदयति गोपालो ऽम्बरं दोग्धि ॥) (p. 792) This very gātha is cited by Sobhākara in his Alamkāraratnākara (p. 190). There too the text presented is inaccurate (and incomplete): संकेओसुअमणओ गहवइ-धूआ-कडक्ख-सच्चविओ। ता---ण चेअइ गोउरअंबरं धोइ ॥ The author's gloss on this gāthā, however helps us to restore it. It runs as follows: अत्र गोपालस्य धेनुगमने ऽप्यम्बरदोहनेनोपहसनीयत्वस्य वाक्यार्थीभूतत्वाद् वाच्यस्य प्रथमा|पनिबद्धः शृङ्गारोऽङ्गम्। (p. 792) 603) Ramituna paam vigao...... रमिऊण पअं पि गओ जाहे उवऊहिउँ पडिणिउत्तो। अहअं पउत्थपइअव्व तक्खणं सो पवासि व्व ॥ (रत्वा पदमपि गतो यदोपहितुं प्रतिनिवृत्तः। अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव ॥) . -GS I.98 604) Sa tui sahatthadinnam...... (p. 792) सा तुइ सहत्थ-दिष्णं अज्ज वि रे सुहअ गंध-रहिअंपि। उव्वसिअ-णअर-घर-देवअ व्व णोमालिअं(ओमालिअं)वहइ ॥ (सा त्वया स्वहस्तदत्तामद्यापि रे सुभग गन्ध-रहितामपि । उद्वासित-नगर-गृहदेवतेव नवमालिका (अवमालिकां) वहति ॥) -GS II.94 .
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy