SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 113 338) Hum hum de hanasu puno ( ? )...... (p. 632) हुं हुं दे भणसु पुणो ण सुअं ति करेइ कालविक्खे । घरिणी हिअअ-सुहाई पइणो कण्णे भण्णंतस्स ॥ (हुं हुं हे भण पुनर्न श्रुतमिति करोति काल-विक्षेपम् । गृहिणी हृदय-सुखानि पत्युः कर्णे भणतः ॥) This gatha is cited in SK ( V. v. 237, p. 638 ) with the introductory remark : " (संभोगपरीष्टिषु प्रथमानुरागानन्तरे) प्रगल्भायाः प्रियवाक्यवर्णनेन यथा-" 339) Higicchaasa dijjau ( ? )...... (p. 632) हिअ-इच्छिअस्स/हिअअ-ट्ठिअस्स दिज्जउ तणुआअंति ण पेच्छह पिउच्छा । हिअअढिओ म्ह कत्तो, भणिउं मोहं गआ कुमरी ॥ (हृदयेष्टस्य हृदय-स्थितस्य दीयतां तनू भवन्ती न प्रेक्षध्वं (यूयं) पितृष्वसः । हृदयेष्टो (? हृदयस्थितो) 5 स्माकं कुतो भणित्वा मोहं गता कुमारी ॥ -GS III. 98 340) Muddhattanena vahua....... (p. 632) मुद्धत्तणेण वहुआ, चित्ते (? णिते) वक्खारआहि सहि-सत्थे । अणुमग्ग-पअत्ता/-पअट्टा पिअअमेण हसिऊण पडिरुद्धा ॥ (मुग्धत्वेन वधूः गच्छति रतिगृहात् सखी-सार्थे । अनुमार्ग-प्रवृत्ता प्रियतमेन हसित्वा प्रतिरुद्धा ॥) 341) Amtokadhamtamaanaggi...... (p. 632) अंतोकढंत/-मअणग्गि-ताविअं वहइ कणअ-कंतिल्लं । उप्फिणि लाअण्णस्स रसं घणथणहरं बाला ॥ (अन्तः क्वथन्मदनाग्नि-तापितं वहति कनक-कान्ति-युक्तम् । बहिनिर्गतं लावण्यस्य रसं घनस्तनभरं बाला ॥) This gåtha is included in the Lāvanna-vajja Section of the Vajjā lagga (Add. 318* 3 ) There the second half reads differently : बालाए लावण्णं उप्फिणियं थणभर-मिसेण ॥ (बालाया लावण्यं बहिनिर्गतं स्तन-भर-मिषेण ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy