SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 105 300) Kelipasaro viambhai...... (p. 627) केलिपसरो विअंभइ, लज्जा तणुआइ गामकुमरीणं । एस सहाओ/सहावो सहि किं इमाण महुमास-दिअहाणं ॥ (केलि-प्रसरो विजम्भते लज्जा तनुकायते ग्राम-कुमारीणाम् । एष स्वभावः सखि किमेषां मधु-मास-दिवसानाम् ॥) (p. 627) 301) Aucchanovauhana...... आउच्छणोवऊहण-कंठ-समोसरिअ-बाहु-लइआए। वलआइ पहिअ-चलणे, वहूएँ णिअला विअ पडंति ॥ (आप्रच्छनोपगूहनकण्ठसमपसृत समवसृत-बाहुलतिकायाः। वलयानि पथिक-चरणयोर्वध्वा निगडा इव पतन्ति ।) -Cf. GS (W) 786 (p. 628) 302) Navavaraurā annanahrahasa...... णव-वर-तूराअण्णण-रहस-विसप्पंत-पुल इअंगीए। होत-बहुआएँ पेच्छह, ण माइ सेओ इमो अंगे॥ (नव-वर-तूर्याकर्णन-रभसविसर्पत्पुलकिताङग्याः । भविष्यद्-वध्वाः प्रेक्षध्वं न माति स्वेदोऽयमङ्गे ॥) 303) Ajjaanāhami kuvia...... (p. 628) अज्जअ (? अण्णुअ) णाहं कुविआ, अवऊहसु किं मुहा पसाएसि । तुह मण्णु-समुप्पाअऍण मज्झ माणेण वि ण कज्जं॥ (अज्ञ नाहं कुपिता उपगूह किं मुधा प्रसादयसि । तव मन्यु-समुत्पादकेन मम मानेनापि न कार्यम् ॥) --GS II. 84 304) Ujhasi piae samaam...... (p. 628) उज्झसि पिआएँ समअं, तह वि हु रे भणसि कीस किसिअ त्ति । उवरि भरेण अ अण्णुअ, मुअइ वइल्लो वि अंगाई॥ (उासे प्रियया समं तथापि खल रे भणसि किमिति कृशेति । उपरिभरेण च (हे) अज्ञ मुञ्चति वलीवर्दो ऽ प्यङ्गानि ॥) -GS III. 75 Note: This gāthā is cited in SK (VI. v. 130, p. 481) as an example of Sahokti'.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy