SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 268) Acchodiavatthaddhamta...... (p. 623) अच्छोडिअ-वत्थद्धत-पत्थिए मंथरं तुमं वच्च । चितेसि थणहराआसिअस्स मज्झस्स वि ण भंगं॥ (बलादाकृष्ट-वस्त्रार्धान्त-प्रस्थिते मन्थरं त्वं व्रज । चिन्तयसि स्तनभरायासितस्य मध्यस्यापि न भङ्गम् ॥) -GS II. 60 269) Takim bahuehi vi cimtiehi.. (p. 623) ता कि बहुएहि वि चितिएहि णलकूवरो वरो होउ । वित्ताहिवस्स तणओ मम गअमुह तुह पसाएण ॥ (तत् किं बहुभिश्चिन्तितः नलकूवरो वरो भवतु । वित्ताधिपस्य तनयो मम गजमुख तव प्रसादेन ॥) -Lilavai (No. 323) 270) Ajjam pi tāva ekkam....... (p. 624) अज्जं पि ताव एक्कं मा मं वारेहि पिअसहि रुअंति। कल्लि उण तम्मि गए जइ ण मुआ ता ण रोदिस्सं ॥ (अद्यापि तावदेकं मा मां वारय प्रियसखि रुदतीम् । कल्ये पुनस्तस्मिन् गते यदि न मृता तदा न रोदिष्यामि ॥) -GS VI. 2 (p. 624) 271) Pia-viraho appiadamsaram...... पिअ-विरहो अप्पिअदंसणं गरुआई दो वि दुक्खाइं । जीए तुमं कारिज्जसि तीए णमो आहिजाईए ॥ (प्रिय-विरहो ऽ प्रिय-दर्शनं गुरुके द्वे अपि दुःखे । यया त्वं कार्यसे तस्यै नम आभिजात्यै ॥) -GS I. 24 (p. 624) 272) Virahanalo ssahijjai...... विरहाणलो सहिज्जइ आसाबंधेण वल्लह-जणस्स। एक्कग्गाम-पवासो माए मरणं विसेसेइ ॥ (विरहानलः सह्यते आशाबन्धेन वल्लभ-जनस्य । एक-ग्राम-प्रवासो मातः (सखि) मरणं विशेषयति ॥) -GS I. 43
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy