SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics (p. 511) 207) Dullahajanaanurāo ( ? )...... दुल्लह-जणाणुराओ, लज्जा गुरुई परव्वसो अप्पा। पिअसहि विसमं पेम्म, मरणं सरणं णवरमेक्कं ॥ (दुर्लभ-जनानुरागो लज्जा गुर्वी परवश आत्मा। प्रियसखि विषमं प्रेम, सरणं शरणं केवलमेकम् ॥) -Ratnāvali I. This gatha is cited in SK (V. v 177, p. 624) to illustrate : ‘स (प्रागसङ्गतयोः पूर्वानुरागः) एव स्त्रीप्रकाण्डे '। 208) Kim dharanie miamko...... (p. 521) कि धरणिए मिअंको, आआसे महिहरो जले जलणो। मज्झण्हम्मि पओसो, दाविज्जउ देहि आत्ति ॥ (किं धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः । मध्याहूने प्रदोषो दर्येत देशाज्ञप्तिम् ॥) -Ratnavali IV. 8 209) Hariharabahmappamuham....... __(p. 521) हरि-हर-बम्ह-प्पमुहे, देवे दावेमि (दंसेमि)देवराअं च । गअणे वि सिद्ध-विज्जाहर (पा. भे. सिद्ध-चारण-सुर)- .. ___ वहु-सत्थं च णच्चंतं ॥ (हरि-हर-ब्रह्म-प्रमुखान् देवान् दर्शयामि देवराजं च । - गगने ऽ पि सिद्ध-विद्याधर (पा. भे. सिद्ध-चारण-सुर)-वधू साथं च नृत्यन्तम् ॥) -Ratnavali IV. 10 (p. 521) 210) Kim jappidena bahuna...... कि जप्पिदेण वहुणा, जं जं हिअए समीहिदं दळु (पा. भे. हिअएण इहसि संदटुं)। तं तं दावेमि (पा. भे. दंसेमि) अहं गुरुणो मंत-प्पहावेण ॥ (किं जल्पितेन बहुना, यद् यद् हृदये समोहितं द्रष्टुम् ___(पा. भे. हृदयेनेहसे संद्रष्टुम् । तत् तद् दर्शयाम्यहं गुरोर्मन्त्र-प्रभावेण ॥) -Ratnavali IV.9
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy