SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Samavāyāngasūtra [6] 21इमीसे रयणप्पभाए पुढवीए 22अत्थेगतियाणं णेरइयाणं एगं 23पलितोवमं ठिती पण्णत्ता। 24इमीसे रयणप्पभाए पुढवीए णेरइयाणं उक्कोसेणं एगं सागरोवमं ठिती पण्णत्ता। दोच्चाए णं पुढवीए णेरतियाणं जहण्णेणं एगं सागरोवमं ठिती पण्णत्ता। असुरकुमाराणं देवाणं 25अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता। असुरकुमाराणं देवाणं उक्कोसेणं एगं 26साहियं सागरोवमं ठिती पण्णत्ता। 27असुरकुमारिंदवज्जियाणं भोमेज्जाणं देवाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता। असंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणियाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता। असंखेज्जवासाउयगब्भवक्कंतिय सन्निमणुयाणं 2 अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता। वाणमंतराणं देवाणं उक्कोसेणं एगं पलितोवमं ठिती पण्णत्ता। जोइसियाणं देवाणं उक्कोसेणं एगं पलिओवमं वाससयसहस्समब्भहियं ठिती पण्णत्ता। सोहम्मे कप्पे देवाणं जहण्णेणं एगं पलितोवमं ठिती पण्णत्ता। सोहम्मे कप्पे 30अत्थेगतियाणं देवाणं एगं सागरोवर्म ठिती पण्णत्ता। ईसाणे कप्पे 31देवाणं जहण्णेणं सातिरेगं [32एगं] पलितोवमं ठिती पण्णत्ता। 21., 24. इमीसे णं रयण मु० अटी०। दृश्यतां पृ० ३२७ टि० २॥ 22. अत्रेदमवधेयम्-हस्तलिखितादर्शेषु अत्र 'अत्यंगतियाणं' इति पदं वर्तते, किन्तु त्रयस्त्रिंशत्स्थानकं यावदीदृशानि सूत्राणि सन्ति, तत्र तत् क्वचिद् वर्तते, क्वचिन्न वर्तते, अतो वक्ष्यमाणेषु सूत्रेषु यत्र 'अत्थेगतियाणं' इति पदं हस्तलिखितादर्शेषु वर्तते तत्रैवास्माभिर्मूले तत् स्थापितं नान्यत्र। किञ्च, वक्ष्यमाणसूत्रेषु क्वचित् . 'नेरइयाणं अत्यंगतियाणं' इति पाठोऽपि हस्तलिखितादर्शेषु दृश्यते, अतो हस्तलिखितादर्शेषु यत्र तथा पाठो लभ्यते तत्र तथास्माभिरत्र निर्देक्ष्यते इति ध्येयम्॥ . 23. पलिओवमं खं० विना। इतः परमग्रे मु० मध्ये सर्वत्र पलिओवमं इति पाठः। जे० मध्ये क्वचित् पलितोवमं क्वचिच्च पलिओवमं इति पाठः॥ 25. अत्रेदमवधेयम्-हस्तलखितादर्शेषु अत्र 'अत्थेगतियाणं' इति पदं वर्तते, किन्तु त्रयस्त्रिंशत्स्थानक यावदीदृशानि सूत्राणि सन्ति, तत्र तत् क्वचिद् वर्तते, क्वचिद् न वर्तते, अतो वक्ष्यमाणेषु सूत्रेषु यत्र 'अत्थेगतियाणं' इति पदं हस्तलिखितादर्शेषु वर्तते तत्र क्वचिच्चावश्यकं मत्वान्यत्रापि अस्माभिर्मूले तत् स्थापितं न तु सर्वत्र। किञ्च, वक्ष्यमाणसूत्रेषु 'अत्थेगतियाणं देवाणं' इत्यपि पाठो हस्तलिखितादर्शेषु क्वचिद् दृश्यते, अतो हस्तलिखितादर्शेषु यत्र यथा पाठो दृश्यते तत्र तथास्माभिरत्र निर्देक्ष्यते। अपि च, इदृशेषु सूत्रेषु बहुषु स्थलेषु हस्तलिखितादर्शेषु पाठसंक्षेपः कृतोऽस्ति, केवलं संक्षिप्ताः संकेता वर्तन्ते, अतः संकेतानुसारेण आवश्यकपाठं पूरयित्वा पाठोऽत्र निर्देक्ष्यते इति ध्येयम्॥ 26. साहितं खं०॥ .. 27. असुरिंद अटी०। “असुरिंदवजियाणं त्ति चमरबलिवर्जितानां भोमेजाणं ति भवनवासिनाम्....तेषां चैकं पल्योपमं मध्यमा स्थितिः"-अटी०। दृश्यतां पृ० ३३० पं० १ टि० १॥ 28. “यमणुयाणं खं० हेमू० १ ला २। जेमू० मध्ये ** एतदन्तर्गतः पाठो नास्ति। 29. मु० विना जेमू० जेसं० खं० हे १ ला २ मध्ये अत्थेगतियाणं इति पाठो नास्ति। हे २ ला १ मध्ये तु एगतियाणं इति पाठः। 30. देवाणं अत्थेगतियाणं जे० ला १ अटी० विना॥ 31. जहण्णेणं देवाणं साति' जे० हे २॥ 32. एगं नास्ति मु० विना॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006941
Book TitleSamavayangasuttam
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherB L Institute of Indology
Publication Year2012
Total Pages498
LanguageEnglish, Sanskrit
ClassificationBook_English & agam_samvayang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy