SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ OTHER WORKS :LXXI Bahiyao Māņusanagassa Canda-Sūrāņam avatthiyā jogā | Candā Abhīijuttā, Sūrā puņa honti Pussehim || Candāto Sūrassa ya Sūrā Candassa antaram hoi || Pannāsa sahassāim tu Joyaņāņam anaņāim || Sūrassa ya Sūrassa ya. Sasiņo ya antaram hoi | Joyaņāņam sayasahassam bahiyão Maņussanagassa || Sūrantariyā Candā, Candantariyā ya Diņayarā ditta | Cittantara lesāgā suhalesā mandalessā ya || Atthāsīim ca Gahā, atthāvīsam ca honti Nakkhattā Egasasīparivāro, etto Tārāna voccahāmi || Chāvatthi sahassāim nava ceva sayāimi pañcasayāim | Ega Sasī–parivāro, Tarāganakodikodīņam ||| Prajñāpana - Sohammisāņa-Sanankumāra-Māhinda-Bambhaloga-LantagaMahāsukka-Sahassāra-āņaya-Pāņaya-āraņa–ccuya-Gevejjagā -“ņuttarovavāiyā devā 12 Siddhāntasāra - Saudharmeśānayoḥ Pītaleśyā devā bhavantyamī|| Sanatkumāra-Māhendrā Pīta–Padmādilesyakāḥ || | ? Jīvābhigamasūtra, Muni Ghasilalji, Pt. III, pp. 755–763. Prajñāpanā, Muni Madhukara, p. 172. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy