SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ LXXII: DEVENDRASTAVA Kiņhā-Nīlā-Kā ū-Teülesa ya Bhavana-Vantariyā | Joisa-Sohammīsāṇe teulesā muñeyavvā || 191 ||| Kappe Sanan kumāre Mahinde ceva Bambhaloge ya | Eesu Pamhalesā, teộaparam Sukkalesā u || 192 || Kaņagattayarattābhā suravasabhā dosu honti kappesu | Tisu honti pamhagorā, teña param sukkilā devā || 193 || Bhavaṇavai–Vāņamantara-Joisiyā honti sattarayaṇīyā || Kappavaīņa ya Sundari ! suņa uccattam suravarāṇam || 194 || Sohamme īsāņe ya suravarā honti sattarayaṇīyā || Do do kappā tullā dosu vi pariaħyae rayaņī || 195 || Bhavaṇavai–Vāṇamantara-Joisiyā hunti Kāyapaviyārā | Kappavaīņa vi Sundari ! voccaham paviyāraṇavihī u || 199 || Sohammīsāņesum ca Suravarā honti Kāyapaviyārā | Sanankumāra-Māhindesu phāsapaviyārayā devā || 200 || Bambhe Lantayakappe ya suravarā honti rūvapaviyārā | Mahasukka-Sahassāresu saddapaviyārayā devā || 201 || Āņaya-Pāņayakappe Devā maņapaviyāra Āraņa parao taha Accuesu kapammi | paviyāraṇā natthi || 202 || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy