SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ L X X: DEVENDRASTAVA Bahiyā u Māņusanagassa Canda-Sūrāņa'vaţthiyā jogā | Candā Abhiījuttā, Sūrā puņa honti Pussehim || 153 || Candāo Sūrassa ya Sūrā Candassa antaram hoi | Paņņāsa sahassāim (tu) Joyaņāņam aạūņāim || 154 || Sūrassa ya Sūrassa ya Sasiņo Sasiņo ya antaram hoi | Bahiyā u Māņusanagassa Joyaņāņam sayasahassam || 155 || Sūrantariyā Candā, Candantariyā ya Diņayarā dittā Cittantaralesāgā suhalesā mandalesā ya || 156 || Atthā sīim ca Gahā, atthā vīsam ca honti Nakkhattā Ega Sasīparivāro, etto Tārāṇa voccahāmi || 157 || Chāvaţthisahassāim nava ceva sayāim pañcasayarāim | Ega Sasī-parivāro Tarāgaņakodi-kodīņam || 158 || Bhavaṇabhai-Vāņamantara-Joisavā sīțhiī mae kahiyā | Kappavaī vi yā voccham bārasa Inde mahiddhie || 162 ||| Padhamo Sohammavai īsāņavas u bhannae bio | Tatto Sanankumāro havai cauttho u Māhindo || 163 || Pañcamao puņa Bambho chattho puņa Lantao‘ttha devindo | Sattamao Mahasukko atthamao bhave Sahassāro || 164 || Navamo ya Āņaindo dasamo puņa Pāṇaoʻttha devindo | Araña ekkārasamo bārasamo Accuo Indo || 165 || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy