SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ OTHER WORKS :LXIX Bāvatthim bāvatthim divase divase tu sukkapakkhassa Jam parivaddhai Cando, khavei tam ceva kāleņam || Paņņarasa bhāgeṇa ya Candam paņņarasameva tam varai | Paņņarasai bhāgeṇa ya punno vitam ceva pakkamai || Evam vaddhai Cando, pariahāṇī eva hoi Candassa | Kālo vā Junho vā, evā‘ņubhāveņa hos Candassa ||' Jīvābhigamasūtra - Anto Maņussakhette havanti cārovagā ya uvavaņņā i Pañcavihā Joisiyā Candā Sūrā Gahā gaņā ya || Teņa param je sesă Candāiccā Gaha-Tāra-Nakkhattā Natthi gaī, na vi cāro, avasthiyā te muñeyavvā || Do do Jambudīve sasi-Sūrā duguņiyā bhave Lavane | Lāvaniga ya tiguniyā Sasi-Sūrā Dhāyaisande || Do Candā iha dīve, cattāri ya Sāgare Lavaṇatoe | Dhāyaisande dīve bārasa Candā ya Sūrā ya || Dhāyaisandappabhis udditthā tigunyā bhave Candā | Āilla-Candasahiyā aņantarāṇantare khette | Rikkhaggaha-Tāraggam dīva-samudde jahicchase nāum | Tassa Sasīhi u guņiyam Rikkhaggaha-Tāragāņam tu || 1 Ibid, Pt. II, pp. 963–967 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy