SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ LXVIII: DEVENDRASTAVA Bāvatthim bāvatthim divase divase tu sukkapakkhassa Jam parivaddhai Cando, khavei tam ceva kāleņam || 144 || Pannarasaibhāgeṇa ya Candam pannarasameva sankamai Pannarasaibhāgeṇa ya puņo vi tam ceva pakkamai || 145 || Evami vaddhai Cando, pariahāņī eva hoi Candassa | Kālo vā Joņhā vā teņaʻņābhāveņa Candassa || 146 || Anto Maņussakhette havanti cārovagā ya uvavaņņā | Pañcavihā Joisiyā Candā Sūrā Gahagaņā ya || 147 || Teņa param je sesă Candā"icca-Gaha-Tāra-Nakkhattā | Natthi gaī, na vi cāro, avatthiyā te muñeyavvā || 148 || Ee Jambuddīve duguņā, lavane caugguņā honti || Kāloyaņā (? lāvaṇagā ya) tiguņiyā Sasi-Sūrā ya || 149 || Do Candā iha dīve, cattāri ya sāgare lavaṇatoe | Dhāyaisande dīve bārasa Canda ya Sūrā ya || 150 || Dhāyaisaņờppabhiī uddiţthā tiguņiyā bhave Canda | Āillacandasahiyā aṇantarāṇantare khette || 151 ||| Rikkha-ggaha-tāraggam dīva-samudde jaicchase nāum | Tassa Sasīhi u guņiyam rikkh-ggaha-tārayaggam tu || 152 ||| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy