SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ OTHER WORKS :LXVII Te Meruyaņucarantā padā hiņāvattamaņdalā savve Aņavatthiyajogehim Candā Sūrā Gahagaņā ya || Nakkhatta-Tāragānam avatthiyā maņdalā muņeyavvā Teʻviya payāhiņāvattameva Merum aṇucaranti || Rayaņiyara-Diņayarāņam uďdham ca aheva sarkamo natthi | Mandalasankamaņam puņa sabbhantara bāhirantirie || Rayaniyara-Diņayarāņam Nakkhattāṇam Mahāgahāṇam ca Cāraviseseņa bhave suha-dukkhavihī manussānam | Tesimi pavisantāņam tāvakkhettam tu vaddhae niyayam | Teņeva kamena puņo parihāyati ņikkhamantānam || Tesim Kalmbuyā pupphasanthiyā hunti tāvakhettapahā Anto ya sankudā bāhim vitthadā Canda-Sūrāņam ||| Keņam vaddhai Cando, Pariaħņī keņa hunti Candassa | Kālo vā Jonho vā keņāņubhāveņa Candassa || Kiņham Rāhuvimāņam ņiccam Candeņa hoi avirahitam Caurangulamasamppattam hiccā Candassa tam carai || ! Sūryaprajñaptisūtra, Muni Ghasilalji, Pt. II, pp. 943–959. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy