SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ LXVI: DEVENDRASTAVA Te Merumaņucarantī payā hiņā vattamaņdalā savve | Aṇavatthiehim joehim Canda-Sūrā Gahagaņā ya || 136 || Nakkhatta-Tārayāṇam avatthiyā mandala muñeyavvā | Te vi ya payāhiņāvattameva Merum aṇucaranti || 137 || Rayaņiyara-Diņayarāņam uddhamahe eva sarkamo natthi Mandalasankamaṇam puņa abbhintara bāhiram tiriyam||138|| Rayaņiyara-Diņayarāņam Nakkhattāṇam ca Mahāgahāṇam ca | Cāraviseseņa bhave suha-dukkhavihī maņussāṇam || 139 || Tesim pavisantāņam tāvakkhettam tu vaddhae niyamā | Teņeva kameņa puņo pariahāyai nikkhamintāṇam || 140 || Tesim Kalmbuyā pupphasanthiyā honti tā vakhettamuha | Anto ya sankula bahim vitthadā Canda-Sūrānam || 141 || · Keņam vaddhai Cando? Pariahộī vā vi keņa Candassa? | Kalo vā Joņhā vā keņa‘ņubhāveņa Candassa ? || 142 || Kiņham Rāhuvimāņam niccam Candeņa hoi avirahiyam | Caurangulamappattam hitthā Candassa tam carai || 143 || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy