________________
456
SAHRDAYĀLOKA ānayeti. arthāśraya etad evam bhavati. yaddhi śabdāśrayam, śabdamātre tad bhavati. sabdaśrave ca vrddhyāteve.
ā. 6.3.46. pp. 161. we have : "pradhānato vā yato vrttih". 4. The M.bh. on this reads - "athavā gaunamukhyayor mukhye kārya-sampratyayah. tad yathā gaur anūbandhyo'jo'gnisomiya iti na vāhīko'nubadhyate... etc.
Under Pā 8.3.82, on ‘itarathā hyanista-prasangah-2, The M.bh. reads...
"itarathā hyanistam prasajyeta. agnisomau mānavakāviti. tat tarhi vaktavyam. na vaktavyam. gauna-mukhyayor mukhye sampratipattih. tadyathā. gaur anubandhyo jo'gnisomiya iti na vāhīko'nubadhyate.... etc. etc.
The occurrences show that the primary and secondary - i.e. mukhya and gauna or a-mukhya meanings were known to the ancient grammarians.
In the Vākyapadīya (Edn. Bhate) We have 'gauna' at, V.P. II. 84 - prasajya-pratiședhóyam
paryudāsóyam atra tu, idam gauņam idam mukhyam
vápídam guru laghvidam. V.P. II. 264 - artha-prakaranápekṣau
yo vā śabdāntaraiḥ saha, yuktaḥ pratyāyayaty artham
tam gaunam apare viduḥ. V.P. II. 267 - svārthe pravartamāno’pi
yasyártham yo'valambate, nimittam tatra mukhyam syāt
nimitti gauna ucyate. V.P. II. 273 - jāti-sabdo’ntareņā’pi
jātim yatra prayujyate, sambandhi-sadrśāddharmāt
tam gauņam apare viduḥ. V.P. II. 274 - viparyāsād ivárthasya
yatrarthantakatām iva, manyante sa gavādis tu gauna ity ucyate kvacit.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org