SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ 456 SAHRDAYĀLOKA ānayeti. arthāśraya etad evam bhavati. yaddhi śabdāśrayam, śabdamātre tad bhavati. sabdaśrave ca vrddhyāteve. ā. 6.3.46. pp. 161. we have : "pradhānato vā yato vrttih". 4. The M.bh. on this reads - "athavā gaunamukhyayor mukhye kārya-sampratyayah. tad yathā gaur anūbandhyo'jo'gnisomiya iti na vāhīko'nubadhyate... etc. Under Pā 8.3.82, on ‘itarathā hyanista-prasangah-2, The M.bh. reads... "itarathā hyanistam prasajyeta. agnisomau mānavakāviti. tat tarhi vaktavyam. na vaktavyam. gauna-mukhyayor mukhye sampratipattih. tadyathā. gaur anubandhyo jo'gnisomiya iti na vāhīko'nubadhyate.... etc. etc. The occurrences show that the primary and secondary - i.e. mukhya and gauna or a-mukhya meanings were known to the ancient grammarians. In the Vākyapadīya (Edn. Bhate) We have 'gauna' at, V.P. II. 84 - prasajya-pratiședhóyam paryudāsóyam atra tu, idam gauņam idam mukhyam vápídam guru laghvidam. V.P. II. 264 - artha-prakaranápekṣau yo vā śabdāntaraiḥ saha, yuktaḥ pratyāyayaty artham tam gaunam apare viduḥ. V.P. II. 267 - svārthe pravartamāno’pi yasyártham yo'valambate, nimittam tatra mukhyam syāt nimitti gauna ucyate. V.P. II. 273 - jāti-sabdo’ntareņā’pi jātim yatra prayujyate, sambandhi-sadrśāddharmāt tam gauņam apare viduḥ. V.P. II. 274 - viparyāsād ivárthasya yatrarthantakatām iva, manyante sa gavādis tu gauna ity ucyate kvacit. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy