SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Sabda-vyāpāra-vicāra 181 -Śabda-vșttis, as seen in different schools of thought such as the anas, mīmāmsakas, etc. :-Vaiyākaranas-Patañjali in his Mahābhāsya discusses the topics of 'mukhyā'rtha', i.e. primary meaning of a word, and ‘laksyā’rtha' i.e. secondary meaning of a word. He uses terms such as ‘abhidhāna' while discussing primary meaning. His thinking with reference to the 'guana' i.e. secondary meaning seems to have blossomed in the later concepts of gauna-vrtti and laksaņā-vrtti. We come across, for a number of times such usages as 'gauna', 'mukhya,' abhidhātum,' abhidhānavat,' 'abhidhānā'rtha,' abhidhiyamāna,' etc. in the Mahābhāsya. See, for example, Mahābhāsya on I. i. 15—"evam tarhi gauna-mukhyayoḥ mukhye kārya-sampratyayah-iti.; and also, I. iv. 108—"gauna-mukhyayor mukhye sampratyayo bhavati. tad yathā gaur anubandhyah, ajo'gnīsomīya iti na vāhiko’nubadhyate." etc. etc. and also, VIII. 3. 82,-'agneh somāḥ.....gauna-mukhyayor mukhye sampratipattiḥ. tad yathā gaur anubandhyo...... 'abhidhātum' occurs at II. iii. 1, -karoter utpadyamānah kto'navayavena sarvam karma abhidhatte, kata-sabdāt punah utpadyamānayā dvitīyayā yat kațastham karma tat sakyam abhidhātum, na hi karma-visesah. ‘abhidhīyamāna' occurs at II. ii. 24, 25 ... sāmānyā'bhidhāne hi višesā'nabhidhānam. sāmānye hy abhidhīyamāne višeso anabhihito bhavati. tatra avaśyam višesārthinā višeso 'nuproktavyah... etc. athavā vibhaktārtho'bhi-dhīyate etac cátra yuktam yo vibhaktyarthóbhidhīyate tatra hi sarvam paścāt padam vartate'syeti.... abhidhāvat-occurs at I. i. 58, I. iii. 153; .... anadvāham udahāri yā tvam harasi śirasā kumbham bhag ini, sācīnam abhidhāvantam adrākṣīriti. yasya yatheștam abhisambandho bhavati. udahāri bhagini yā tvam kumbham harasi śirasā 'nadvāham sācīnam abhidhāvantam adrākṣīr iti. abhidhānatah -at, I. iii. 1; 6. prathamabhāvagrahanam ca. ||11|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy