SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 152 SAHRDAYĀLOKA and also "sarvathā prakrti-nirmalam atyudāram vākaranā'dambaram eva prāyaih parivāda-pāmsu-pātaiḥ, na manāg api dūrīkartum pāryate iti siddham. tasmāt pavitrāt sarvasmāt pavitram jana-bahumatam adhigata-caturvarga-grāmam ātmānam kartum adhyeam vyākaranam." “rūpā’ntareņa devās te vicaranti mahītale, ye vyākarana-samskāra-pavitrita-mūkhā narāḥ.” manunā ca pankti-pāvanatvena adhigata-vyākaraṇo mīmāmsakaś ca sva. smộtau pathitau. "yaś ca vyakurute vācam yaś ca mīmāmsate giram” iti | --Nyāyamañjarī pp. 425-426. (ii) Analogy e.g. 'gauriva gavayaḥ' (iii) lexicon, (iv) testimony - —“āptopadeśāt sāmarthyāt artha-sampratyayaḥ—Nyā. Sū. II. i. 52. Words like svarga, apsaras, devatā, uttar-kuru, etc. as pointed out by Vātsyāyana, denote objects which are never perceived by human beings. Their meaning is gathered through āptavākya-- _"svargah, apsarasah, uttarāh kuravah, sapta-dvīpāh, samudro, lokasanniveśa ity evam āder apratyaksasya arthasya na sabdamātrāt sampratyayah. kim tarhi ? áptaiḥ ayam uktaḥ śabda ity ataḥ sampratyayah. -Bhāsya on Nyā. Sū. II. i. 53. and also, na hy ayam sabdamātrāt svargādīn pratipadyate, kimtu purusavišesā'bhihitatvena pramānatvam pratipadyate, tathābhūtāt sabdāt svarga pratipadyate-Nyāya-vārttika and also apūrva-devatā-svargaiḥ samam āhur gadädișu.—V. P. II. 121, etc. (v) Popular usage, i.e. vặddha-vyavahāra (VI) Contact, (VII) synonyms and (VIII) association with the words of known signification also, meaning is collected. These sources will be discussed in greater details under abhidhā or word-power of direct expression. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy