SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सुवर्ण रौप्य सिद्धि शाल 9 इदानीं रोचन - कामणोद्घाटनविधिमाह || 'न चयंति' वीरोऽग्निस्तस्य लीलां अग्निरूपतां हातु - त्यक्तुं न शक्नुवंति भास्वरकार्त्तस्वरूपत्वात् । के ते 'पंकय गद चंदा' - पंकय इति गगन अभ्रकं इत्यर्थः । गईद इति - मृतनाग, चंद इति हेम, त्रितयमपि वा । एते च पंकजादयः कीदृशाः संतो वीरलीलां न त्यजंति इत्याह । 'सुरहिमत पडिपुन्ना' (सुरभिमात्रा प्रतिपूर्णाः) समग्रा यथोकमा त्रोल्लंघने हि न सिद्धिरस्ते सुरभिमात्राप्रतिपूर्णा इति । केषां कार्याणां संपादयित्री या 'मत्ता' (मात्रा) अत आह, 'लोयण चकम्मिय मुहाणंति' 'लोयण' इति रलयोरेक्यात् 'रोचन' - वेध इत्यर्थः । चकम्मिय इति क्रामण । १६. चुच्चुंधरि सव्वंग महिलामयटंकणेण कयलेव सव्वट्ठ देसु कमणं निदिट्ठ वीरागेण ||१|| 'मुह' इति उद्घाटन, श्वेते नागोत्तारण, पीते दान यथोक्त' सूतसंहितायाम् । उद्घाटनेनपुटान्नान्यः क्रमेण कांतमिच्छति । न शुल्वाद्रजकः कश्चिन्न मक्षिकात् प्रकाशकः ॥ अन्यत्रापि उक्त' - तारिहिं तारु सुवण्णु - सुविण्णइ । सुरे नहु बजझेs अन्निदं कामणं वेहुउघाद्वन नाई ॥ -वीकरणु होइ रसराई ॥ इति तृतीयागाथार्थः ||३|| ( ९२५१ ) (४) अथ निगमयन्नाह एवं पूर्वोक्तप्रकारेण वी० रसेंद्र रसज्ञः । अछ अ::- अम्लवर्गः, छः ३०क्षारवर्गो मूत्रलवणादिः, रः - रसवर्गः । एषां त्रयरूपो गणस्तस्य संघः समवायस्तेन सं. परिचितः संस्तुत्य स्तंमितः ॥ भगवान् ऐश्वर्यातपूज्यः, पालित्तय- पादलिप्तो रसविधासिद्धः सूरिः, तस्य तेनाभिप्रायेण 'मथितः अणसेइओ न तरलो न निम्मलो होइ मद्दणा - रहिओ' । सारण - रहि पसरेs कामिओ नेय कमइ लोहेसु ॥ इत्यादि युक्त्या परिकर्मितो दिशतु 'क्षय', सर्वे० - दाखिरोगजरादिनां । पाठां (तरे) - पादलिप्तस्य मत्या मथितः । चतुर्थगाथार्थः । इत्थं - स्तवरूपतया, भवतः सितपीतसिद्धिरूपतया श्री पादलिप्तरचिता वीरस्तवमयावृत्तिः इति - जिनप्रभसूरिभिः । संवत १३८० वर्षे कृताय श्रीवीरस्तववृत्तेः संक्षिप्यावचूरिः उपाध्याय श्री उदयधर्मगणिभिर्लिखिता (थाः) । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006907
Book TitleSuvarna Raupya Siddhi Shastra
Original Sutra AuthorN/A
AuthorJ C Sikdar
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages434
LanguageEnglish
ClassificationBook_English
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy