SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ TATTVĀRTHA SŪTRA द्वितीयोऽध्यायः औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ सम्यक्त्वचारित्रे ॥३॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनंदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदा याक्रमं सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥ गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयताऽसिद्धत्वलेश्याश्चतुश्चतुस्त्येकैकैकैकषड्भेदाः ॥६॥ जीवभव्याभव्यत्वादीनि च ॥७॥ उपयोगो लक्षणम् ॥८॥ से द्विविधोऽष्टचतुर्भेदः ॥९॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्काऽमनस्काः ॥११॥ संसारिणस्त्रसस्थावराः ॥१२॥ पृथिव्यम्बुवनस्पतयः स्थावराः ॥१३॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः ॥१४॥ पञ्चेन्द्रियाणि ॥१५॥ द्विविधानि ॥१६॥ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥ लब्ध्युपयोगौ भावेन्द्रियम् ॥१८॥ १. दर्शनलब्धय' - स. रा. श्लो॰ । २. भेदाः सम्य' - स. रा. श्लो॰ । ३. सिद्धलेश्या' - स. रा. श्लो. । ४. “त्वानि च - स. रा. श्लो. । ५. सि-वृ-पा. does not contain 'स'. 6. Transposition of this aphorism on the part of some has been criticised by Siddhasena. ७. पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः - स. रा. श्लो । । ८ द्वीन्द्रियादयस्त्रसाः - स. रा. श्लो. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006796
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, K K Dixit
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages596
LanguageEnglish
ClassificationBook_English, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy