SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ABBREVIATIONS अर्थस्य ॥१७॥ व्यञ्जनस्यावग्रहः ॥१८॥ न चक्षुरनिन्द्रियाभ्याम् ॥१९॥ श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम् ॥२०॥ द्विविधोऽवधिः ॥२१॥ भवप्रत्ययो नारकदेवानाम् ॥२२॥ यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥२३॥ ऋजुविपुलमती मनःपर्यायः ॥२४॥ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥२५॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमन:पर्याययोः ॥२६॥ मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥२७॥ स्पष्ववधेः ॥२८॥ तदनन्तभागे मन:पर्यायस्य ॥२९॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥३०॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥३१॥ मतिश्रुताऽवधयो विपर्ययश्च ॥३२॥ सदसतोरविशेषाद् यदृच्छोपलब्धेरुमत्तवत् ॥३३॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दा नयाः ॥३४॥ आद्यशब्दौ द्वित्रिभेदौ ॥३५॥ ६. In स. रा. श्लो. not in the form of an aphorism, in स. and रा. occurs in the introductory part. ७. तत्र भव-सि. । भवप्रत्ययोऽवधिदेवनारकाणाम्-स. रा. श्लो॰ । ८. क्षयोपशमनिमित्तः-स. रा. श्लो. | The Bhasya says by way of Comment यथोक्तनिमित्तः क्षयोपशमनिमित्त इत्यर्थः ।। ९. मनःपर्ययः-स. रा. श्लो॰ । १०. मनःपर्यययोः-स. रा. श्लो. । । ११. निबंधः द्रव्ये-स. रा. श्लो॰ । The Part of this aphorism quoted in Bhasya to 1.20 does not contain 'सर्व'. १२. मनःपर्ययस्य-स. रा. श्लो. । १३. -श्रुताविभङ्गा विप-हा. । १४. "शब्दसमभिरूढवम्भूता नया:-स. रा. श्लो॰ । १५. Does not occur in स. रा. श्लो. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006796
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, K K Dixit
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages596
LanguageEnglish
ClassificationBook_English, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy