SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् ले० २१४ देरीन० ४७७/१ पंचतीर्थी ॥ संवत १५२६ वर्षे वे० सु० ५ प्रागवाट व्य० सहि भार्या पूरी पूत्र व्य० महीपाकेन भा० भाली पुत्र व्य० जहसी तोला पावा लाडादिकुटुंबयुतेन स्वश्रेयसे श्रीसुमतिविबं का० प्र० तपाश्रीलक्ष्मीसागरसू रिभिः । श्रीबलीआग । ले० २१५ देरी ४७७/२ पंचतीर्थी ॥ सं० १६२८ वर्षे शाके १५८४ प्र० वैशाख सुदि ११ वुढीरुफातक्षेत्रे उशवंशे टहसल्ला त पु० राम सु० वु० श्रीवत भा० सरीयादे सु० वाघा मासा मुला मम सुवरद बेन श्रीआदिनरथविंबं श्रेयोर्थ कोरितं प्रतिक श्रीभट्टार--विजयसू रिभिः । श्रीतपा । ले० २१६ देरीनं० ४७७/३ पंचतीर्थी ॥ सं० १५०३ वर्षे जेष्ठ सुदि ११ शुक्रवारे उसवालजाति लांखुलागोत्रे सा० खिमधर भा० सोती पु० सा० वील्हकेन आत्म श्रेयसे श्रीविमलनाथबिंबं कारितं प्र० श्रीधर्मघोषगच्छे श्री विजय--सू रिभिः ॥ ले० २१७ देरीनं० ४७७/४ पंचतीर्थी ॥ सं० १५१० वर्षे वै० सु० २ बु० माधवकेन स्वपितृव्य सा० खीमा श्रेयसे श्रीआदिनाथबिंबं कारितं ॥ प्रतिष्ठितं तपापक्षे श्रीरत्नशेखरसू सिभिः ॥ श्री ॥ ले० २१८ देरीनं ४७७/५ पंचतीर्थी ॥ सं० १६२४ वर्षे फागुण सु० ३ रवौ लघुशाखीय–श्रीमालीज्ञातीय दो० कीका भार्या बाई मनाई सुत देव देवचंद्र (हरचंद्र) संयुतेन प्रतिष्ठापितं श्रीनमिनाथबिंब श्रीहिरविजयसू रिभिः ॥ प्रतिष्ठितं स्वश्रेयोथै ॥ ले० २१९ देरीनं० ४७७/६ पंचतीर्थी ॥ सं० १५२४ वर्षे वैशाख सुदि ३ रवौ अहमदावाद-उसवालज्ञातीय व्यव० देवसी भार्या सोनल सुत व्य० कुपाकेन भार्या राणी सुत देवदास भार्या देवलदे तेनी भार्या माणिक खिमायुतेन पितृमातृपुण्यार्थ श्रींजीराउलागछे भट्टा० श्रीउदयभद्रसूरीणामुपदेशेन श्रीनमिनाथबिंबं कारितं ले० २२० देरीनं० ४७७/६ पंचतीर्थी ॥ संवत् १८९३ वर्षे महरसुदि १० बुधे बाई राजी स्वश्रेयोर्थ श्रीरीबाईराजी श्रीपारश्वनाथजीबिंबं कारापीतं पारस्वनाथजी वडीपोसालगछे सुरतबंदर (५६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy