SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्री शत्रुंजय गिरिवरगता लेखाः ले० २०७ देरीनं० ४२१ / १ धातुप्रतिमा ॥ संव १५३३ व० वैशास्ववदिसोमे श्रीसंडरगळे डपतहीयागोत्रे धयराज भा० चीकलर पुत्र लाखा भा० डर्बकु पु० चांदा रूपा चांदा भा० पतपु कुहा, रूपा, भा० वीनास श्रेयसे आत्मपुण्या.... श्रीधर्मनाथबिंबं का० प्र० श्रीसालि रिभिः ले० २०८ देरीनं० ४२१/२ पचतीर्थी | सं० १४३२ वर्षे फागुण सुदि ३ शुक्रे आग--- -- पलदे सु.... - मातृ-पितृ श्रेयोर्थ श्रीआदिनाथपंचतीर्थी कारिता श्रीसूरिभिः प्रतिष्ठिता ॥ ले० २०९ देरीनं ४२१ / ३ पंचतीर्थी ॥ स्वस्ति संवत १४८५ वर्षे चैत्र वदि ८ सोमे श्रीश्रीमालज्ञातीय श्रेष्टि घडला भार्या साउ तयोः सुत श्रेष्टि खेतसिंहेन भार्या... मि श्रीचंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्रीसुविहितसूरिभिः ॥ ले० २१० देरीनं० ४२१/४ पंचतीर्थी ॥ संवत १५४३ वर्षे वैशाख वद १० शुक्रे श्रीतुंबडज्ञातीय सं० हीरा भा० रितुं तत्सुत सं० भादास । मुला भा० हासी तत्पुत्राः सं० सदा सं० साडा सं० सदा भा० सं० लपाई सं० फाई सं० साडा साडा भार्या, सं० पुरी तेन स्वमातृपितृश्वसर श्रेयोर्थ श्रीसंभवनाथबिंबं कारितं प्रति० श्रीबृहत्तपापक्षे भ० श्रीधर्मरत्नसू रिभिः । श्रीगंधारवास्तव्य । ले० २११ देरीनं० ४६५ पंचतीर्थी ॥ सं० १४६६ वर्षे वै० सुद ११ शनौ --- खिरिचांदे पु० सागर भा०. . रहे आत्मश्रे० श्रीश्रीमाल ज्ञा० व्य० सासल भा०--- श्री आदिनाथ कारितं प्रतिष्ठितं श्रीउदयसागरसूरिभिः ले० २१२ देरीनं० ६०१ समवसरणं ॥ सं० १३९३ वर्षे जेष्ठ शुदि ९ शुक्रे वाय ज्ञातीय ठ० देपाल ठ० गडालिक - भोलानि० ठ० ठालाकेन श्रीआदिनाथ कारितं प्र० श्रीराशिलसु रिभिः ले० २१३ देरीनं ४२१ / ५ पंचतीर्थी ॥ संवत १५१६ वर्षे फा० सु० १५ सोमे श्रीश्रीमालज्ञातीय सा० पंचायण भा० माकु सुत सा० सायरुनाम्ना भार्या सुहवदे प्रमुख कुटुंबयुतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीरत्नसिंहसू रिभिः (५५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy