SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीशचुंजय-गिरिराज-दर्शनम् विनेयजयसागरोऽलिखवणैः । शिल्पिभ्यामुत्कीर्णा माधवनानाभिधानाभ्याम् ॥ ६८ ॥ ले० ११ देरीनं० २९८ ॥ ॐ ॥ स्वस्तिश्री संवत् १६५२ वर्षे मार्गवदि २ सोमवासरे पुष्पनक्षत्रे निष्प्रतिमसवेगवैराग्यनिःस्पृहतादिगुणरंजितेन साहिश्रीअकबरनरेद्रेण प्रतिवर्ष पाण्मासिकसकलजंतुजाताभयदानप्रवर्तनसर्वकालीनगवादिवनिर्वर्तन-जीजीआदिकरमोचनमुंडकाभिधान-करमोचनपूर्वक-श्रीशत्रुजयतीर्थ-समर्पणादि-पुरस्सरं प्रदत्तबहुबहुमानानां नानादेशीयसंघसमुदायेन सह श्रीशत्रुजये कृतयात्राणां जगविख्यात-महिमपात्राणां सं० १६५२ वर्ष भाद्रसितैकादश्यां उन्नतदुर्गे अनशनपूर्वक महोत्सवेन साधितोत्तमार्थानां तपागच्छाधिराज-भट्टारकश्रीहीरविजयसरीणां पादुकाः कारि० स्तंभतीर्थीय सं० उदयकरणेन प्र० भ० श्रीविजयसेनसू रिभिः ॥ महोपाध्याय श्रीकल्याणविजयगणयः पं. धनविजयगणिभ्यां सह प्रणमति ॥ एताश्च भव्यजनैराध्यमानाश्चिरं नंदतु श्रीः ॥ ले० १२ देरीनं० नास्ति ॥ सं० १६७५ वैशाख शुदि १३ शुक्र संघवालगोत्रे कोचर संताने सा० केल्हा पुत्र सा० थन्ना पु० नरसिंघ पु० कुंअरा पु० नच्छा भार्या नवरंगदे पु० सुरताण भार्या सेंदुरदे पुत्र श्रीशत्रुजयतीर्थयात्रा-विधान-संप्राप्त-संघपतितिलक-सप्त-क्षेत्रोप्तस्ववित्त० सा० खेतसी सा० सोभागदे पु० पदमसी भार्या प्रेमलदे पु० इंद्रजी भार्या बा० वीरमदे द्वितीय पुत्र सोमसी स्वलघुपुत्र सा० विमलसी भार्या लाडिमदे पुत्र पोमसी द्वितीयभार्या विमलादे पुत्र दूजणसी पोमसी भार्या केसरदे पुत्र चि० डूंगरसी प्रमुख पुत्र-पौत्र-प्रपौत्र-परिवार सहितेन चतुर्मुखविहार–पूर्वाभिमुखस्थाने....देवगृहिका कुटुंबश्रेयोर्थ कारिता श्रीबृहत्-खरतरगच्छाधिराज-युगप्रधान श्रीजिनसिंहसू रिपट्टालंकारक श्रीशत्रुजयाष्टमोद्धार–प्रतिष्ठाकारक श्रीजिनराजसू रि सू रिसमाज-राजाधिराजैः ॥ श्रीः ॥ ले० १३ देरीनं० नास्ति ॥ सं० १६७५ वैशाख शुदि १३ तिथौ शुक्रवारे सुरताणनूरदीनजहांगीरसवाइ-विजयी-राज्ये । श्रीअहम्मदावादवास्तव्य--प्राग्वाटज्ञातीय-लघुशाखाप्रदीपक सं० माइआ भार्या नाकू पुत्र सं० जोगी भार्या जसमादे पुत्ररत्न-सकल-सुश्रावककर्तव्यता-करण-विहितयत्न सं० सोमजी भार्या राजलदे पुत्र संघपति रुपजीकेन भार्या जेठी पुत्र चि० उदयवंत बाई कोडी कुंअरी प्रमुखसारपरिवार-सहितेन स्वयं कारित–सप्राकारश्रीविमलाचलोपरिमूलोद्धारसार-चतुर्मुखविहार-श्रृंगारक--श्रीयुगादिदेवप्रतिष्ठायां श्रीआदिनाथपादुके परमप्रमोदाय कारिते प्रतिष्ठिते च श्रीबृहत्खरतरगच्छाधिराजश्रीजिनराजसू रिसू रिशिरस्तिलकैः ॥ प्रणमति भूवनकीर्तिगणिः ॥ (१०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy