SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 298 कम्मं जोगणिमित्तं सुभोऽसुभो वा स एगसमयम्मि । होज्ज ण तूभयरूवो कम्म वि तओ तदणुरूवं ॥ १९३५ ॥ णणु मण-वइ-काययोगा सुभासुभा वि समयम्मि दीसंति । दव्वम्मि मीसभावो भवेज्ज ण तु भावकरणम्मि ॥ १९३६ ॥ झाणं मुभामुभं वा ण नु मीसं जं च झाणविरमे वि । लेसा सुभासभा वा सुभमसुमं वा तओ कम्मं ॥ १९३७ ॥ पुव्वगहितं च कम्मं परिणामवसेण मीसतं णेज्जा । इतरेतरभावं वा सम्मा-मिच्छादि ण तु गहणे ॥ १९३८ ॥ मोनण आउअं खलु दंपणमोहं चरित्तमोहं च । सेसाणं पगडीणं उत्तरविधिसंकमो भज्जो ॥ १९३९ ॥ सोभणवण्णातिगणं सुभाणुभावं जं तयं पुण्णं । विवरीतमतो पावं ण वातरं णातिमहुमं च ॥ १२.४० ॥ गेण्हति तज्जोगं चिय रेणुं पुरियो जधा कतभंगो । एगवग्वेत्तोगाढं जीवो सव्वापदेसेहिं ॥ १९४१ ॥ अविसिट्टपोग्गलघणे लोए थूलतणकम्मपविभागो । जुज्जेज्ज गहणकाले सभासुभविवेचणं कत्तो ॥ १९४२ ॥ अविसिटै चिय ते सो परिणामाऽऽसयसभावतो खिप्पं । कुरुते सुभम मुभं वा गहणे जीवो जधाऽऽहारं ॥ १९४३ ॥ परिणामाऽऽसयवसतो धणूये जथा पयो विसमहिस्स । तुल्लो वि तदाहारो तव पुण्णापुण्णपरिणामो ॥ १९५४ ॥ जध वेगसरीरम्मि वि सारासारपरिणामतामेति । अविसिट्टो आहारो तध कम्मसभामभविभागो ॥ १९.४५ ॥ सातं सम्म हामं पुरिस-रति-सुभायु-णाम-गोत्ताई । पुण्णं सेनं पावणेयं सविवागमविवागं ॥ १९४६ ॥ असति बहि पुण्णपावे जमग्निहोत्तादि सन्गकामम्स । तदसंबद्धं सव्वं दाणातिफलं च लोगम्मि ॥ १९.४७ ॥ छिण्णम्मि संसयम्मिं जिणेण जर-मरणविष्पमुक्केणं । सो समणो पव्वइतो तिहिं तु सह खंडियसतेहिं ॥ १९४८ ॥ 1चो०-ता। 2 आ०.-ता। वाहारो-म०, को। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006739
Book TitleGandharavada
Original Sutra AuthorN/A
AuthorEsther A Solomon
PublisherGujarat Vidyasabha
Publication Year1966
Total Pages400
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy