SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ The Component Parts of the Full-Fledged Temple This is clearly implied by architectural terms used for several parts of the temples such as Jangha (thigh), Kati ( waist ) ūru or ūras ( breast-bone ), Skandha ( shoulder ) Kantha ( Neck), Griva (curvical cartilages), Mukha (the mouth) Karna (ears), Nasika (nostrils), Sirsa (head), Sikha or Sikhara ( head-knot) etc.30 20. This organic cheory pertaining to the structure of Prāsāda is beautifully brought out by Agni Puțāņa in the following verses. प्रासादं वासुदेवस्य मूर्तिभेदं निबोध मे । धारनादरणीम् विद्धि आकाशं शुषिरात्मकम् ॥ तेजस्तत् पावकं विद्धि वायु स्पर्शगतं तथा । पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणम् ॥ प्रतिशब्दोद्भवं शब्दं स्पर्श स्यात् कर्कशादिकम् । शुक्लादिकम् भवेदृपं रसमन्नादिदर्शनम् ॥ धूपादिगन्धं गन्घन्तु वाग्मादिषु संस्थिता । शुक्नासाश्रिता नासा बाहू तथको स्मृतौ ॥ शिरस्त्वण्डं निगदित कलसं मूर्द्धजं स्मृतम् । कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्यते ॥ पादुपस्थे प्रणाले तु त्वक् सुघा परिकीर्तिता । मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते ॥ तच्छक्ति पिण्डिकाम् विद्धि प्रकृतिज्व तदाकृतिम् । निश्चलत्वजच गर्भाऽस्या अधिष्ठाता तु केशवः ॥ एवमेव हरिः साक्षात् प्रासादत्वेन संस्थितः । जड़ त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यस्थितः ॥ उप्रभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि ।' Ag. P. LXI, 19-27. Similarly the Texts of Southern School of Architecture like Hayasirsa Pancarātra (XXXIX) amd Silparatna (XVI) also support the aforementioned Organic Theory. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006728
Book TitleStructural Temples of Gujarat
Original Sutra AuthorN/A
AuthorKantilal F Sompura
PublisherGujarat University Ahmedabad
Publication Year1968
Total Pages868
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy