SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 20 Bansidhar Bhatt Jambu-jyoti कोटर...स्थंडिलेषु...शुक्लध्यानपरायणः...संन्यासेन देहत्यागं करोति स परमहंसः... (Jbl. Up. 6) मशान वासिनो वा...दिगंबरा वा... शुक्लध्यानपरायणा:... शून्यागार... वृक्षमूलकुलालशाला...गिरिकंदरकुहरकोटर....स्थंडिले....संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसाः... (Bhk. Up.) + (See also Suttanipāta 54. 4) + उपहरे गिरीणं संगमे च नदीनां धिया विप्रो अजायत। (Rv. 8.6.28=Sama-Veda 2.2.2.9 (26) इमं पि जातिधम्मयं...वुड्डिधम्मयं...छिण्णं मिलाति...अणितियं...असासयं... चयोवचइयं.. विप्परिणामधम्मयं... ___ (Ac. I. 45) + ..भेउरधम्मं विद्धंसणधम्मं अधुवं अणितियं असासतं चयोवचइयं विप्परिणामधम्म... (Ac. I. 153) Cp. ...षड्भावविकाराः, अस्ति, जायते, वर्धते, अपक्षीयते विपरिणमते विनश्यति.... (Nirukta 1.2 = Mahabhāsya 1. 3. 1. 11) + ..षड्भावविकारविहीनोऽहन्...दिगंबरसुखोऽहम्... (Mt. Up. 3. 18-19) + ...षड्भावविकारशून्यः.... (Ndpv. Up. 7) + ....षड्भावविकारशून्यम्... (MgL. Up. 4) + ...षड्भावेत्यादिसर्वदोषरहितम्... (Vjsc. Up.) + ...परमहंसपरिवाड्...षड्भावविकारशून्यः... (Ph. Up. 1) (27) बंभवं पण्णाणेहि परिजाणाति लोग... (Ac. I. 107) + महावीरेहिं पण्णाणमंतेहि पण्णाणमुवलब्भ... (Ac. I. 109) Cp....प्रज्ञानेनैनमाप्नुयात्...... (Kth. Up. 1. 2. 24) (28) वसित्ता बंभचेरंसि... (Ac. I. 143, 183, 190 : also Ac. I. 155) + (See also The title "बंभचेर" for Ac. I.) + उट्ठाय सुबंभचेरे वसेज्जा.... (Su. I. 14. 1) + एतोवया बंभवति त्ति वुत्ता.... (Su. II. 6. 20) Cp. यन्मौनं...ब्रह्मचर्यमेव...तद् ब्रह्मचर्येण दैवात्मानमनुविद्य मनुते... (Ch. Up. 8. 5. 2) + ...ब्रह्मचर्येणानुविन्दन्ति... (Ch. Up.8.4.3. = 8.5.4) + यदिच्छन्तो ब्रह्मचर्यं चरन्ति... (Kth. Up. 1. 2. 15 = Gt. 8. 11) + सत्येन लभ्यः....ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्... (Md. Up. 3. 1. 5) + ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत । (Atharva-Veda) (29) एस वीरे...जे बद्धे पडिमोयए...से सव्वओ सव्वपरिण्णचारी न लिप्पइ छणपएण वीरे... (Ac. I. 103) + कहं भुंजन्तो भासन्तो पावं कम्म न बंधई ? (Dasa. 4.7) ____Cp. ...न स ह तैरप्याचारम् पाप्मना लिप्यते शुद्धः... (Ch. Up. 5. 10. 10) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006503
Book TitleJambu Jyoti
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2004
Total Pages448
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy