SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 16 Bansidhar Bhatt Jambū-jyoti + एगं जिणेज्ज अप्पाणं...सव्वमप्पे जियं जियं... (Utt. 9. 34,36) Cp. आत्मैव ह्यात्मनो बन्धुः... बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । आत्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ।। (Gt. 6. 5-6) + मन एव जगत्सर्वं मन एव महारिपुः... (Tjbd. Up. 5.98) + मन एव मनुष्याणां कारणं बन्धमोक्षयो... (Mt. Up. 4. 11, = Tt. Up. 5. 3) + (see also: Dhammapada 380). (6) अत्ताणमेव अभितिगिज्झ एवं दुक्खा पमोक्खसि... (Ac. I. 126) Cp. आत्मात्मनि गृह्यते.... (Sv. Up. 1. 15) + यस्मिन्सर्वाणि भूतान्यात्मैवाभूद् विजानतः । तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ॥ (Isa Up. 7) + ...विशुद्धान्ता पश्यन्नात्मानमात्मनि.. (Mbh. 3. 213. 26) (7) दिटेहिं निव्वेयं गच्छेज्जा नो लोगस्सेसणं चरे... (Ac. I. 133, see also Ac. I. 99, 119) + निव्वेएणं भंते,...सिद्धिमग्गं पडिवन्ने य हवइ... (Utt. 29. 2) + जावता व लोएसणा तावता व वित्तेसणा... (Rs. 12. 1) Cp. परीक्ष्य लोकान् कर्मचितान ब्राह्मणो निर्वेदमायात्... (Md. Up. 1. 2. 12) + तमात्मानं विदित्वा ब्राह्मणाः...लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति... बाल्यं च पाण्डित्यं ___च निर्विद्याथा मुनिः, अमौनं च मौनं च निर्विद्याथ ब्राह्मणः... (BdĀ. Up. 3. 5. 1) + तदा जन्तासि निर्वेदम्... (Gt. 2. 52) (8) जस्स नत्थि पुरे पच्छा मझे तत्थ कुओ सिया ? (Ac. I. 144) Cp. आदावन्ते च यन्नासि वर्तमानेऽपि तत्तथा... (Mdy. K. 6) + आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते... (Tjbd. Up. 1. 23) + अन्तर्यदि बहि: सत्यमन्ताभावे बहि न च... (Tjbd. Up. 5.48) + (see also : Dhammapada 34=421) + आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः । (Gt. 5. 22) (9) णेव से अंतो णेव से दूरे.... (Ac. I. 148) Cp. तद्दूरे तदवन्तिके... (Isa. Up. 5) + दूरात्सुदूरे तदिहान्तिके च... (Md. Up. 3. 1.7) + न च याति न चायाति, न च नेह न चेह चित्.... (Mh. Up. 5-102) + दूरस्थं चान्तिके च तत्.... (Gt. 13. 15) (10) तुमं सि णाम तं चेव जं हंतव्वं ति मण्णसि,..अज्जावेतव्वं त्ति मण्णसि, ... तुम्हा ण हंता ण वि घातए.. (Ac. I. 170) + ...न हणे नो व घायए... (Dasa. 6. 10) Cp. न हन्यते हन्यमाने शरीरे... हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006503
Book TitleJambu Jyoti
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2004
Total Pages448
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy