SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Jainism vis-à-vis Brahmanism Section 1 : Ācārānga-sutra Units : (१) पुरत्थिमाओ वा दिसाओ आगतो अहमंसि, दाहिणाओ..., पच्चत्थिमाओ.., उत्तरातो..., उड्डातो.., अधेदिसातो वा आगतो अहमंसि.. (Ac. I. 1) Cp.... अधस्तादहम्, उपरिष्ठादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहम्, उत्तरतोऽहम्, एवेदं सर्वगिति... (Ch. Up. 7. 25. 1) (Śv. Up. 1. 1) (Ch. Up. 7. 10. 2) ( Ác. I. 89) (Daśa. 5. 2. 6) ( Rs. 43. 1) (Ms. 6. 57) (Ndpv. Up. 5. 6) (Ac I. 122) (Daśa. 4. 9) ( Rs. 45.18) (Sū. I. 11. 33 ) (Sū. I. 12. 18) + कुतः स्म जाता... + ....इमा सर्वा प्रजा सत आगत्य न विदुः सत आगच्छामह इति.... (२) लाभो त्ति ण मज्जेज्जा अलाभो त्ति ण सोएज्जा... + अलाभो त्ति न सोएज्जा... + लाभम्मि जेण सुमणो अलाभे णेव दुम्मणो... Cp. अलाभे न विषादी स्याल्लाभश्चैनं न हर्षयेत्... + अलाभे न विषादी स्याल्लाभे चैव न हृष्यते... (३) आततो बहिया पास.. + सव्वभूयप्पभूयस्स सम्मं भूयाइ पासओ, ... णावं कम्म न बंधई. + सए देहे जहा होति एवं सव्वेसि देहिणं... + तेसिं अत्तुवमाए थामं कुव्वं परिव्वए... + जे आत्तओ पासइ सव्वलोए... Cp. यस्तु सर्वाणि भूतान्यात्मन्येवानु पश्यति । सर्वभूतेष्वात्मानं ततो न विचिक्षति ॥ यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानत:.. + सर्वभूतात्मभूतात्मा कुर्वन्तपि न लिप्यते । आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ + इक्षते योगयुक्तात्मा सर्वत्र समदर्शन :.... + आत्मौपम्येन सर्वत्र समं पश्यन्ति योगिनः ... (४) से ण छिज्जति ण भिज्जति ण डज्झति ण हम्मति कंचणं सव्वलोए... न भिद्यते न दह्यते न छिद्यते .... Cp. + नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः.... अच्छेद्योऽयमदाह्योऽयम्... + (See also : Suttanipāta 515) (5) तुममेव तुमं मित्तं किं बहिया मित्तमिच्छसि ? + बंधपमोक्खो तुज्झज्झत्थमेव... + + Jain Education International 15 अप्पा कत्ता विकत्ता य दुहाण य सुहाण य। अप्पा मित्तममित्तं च दुप्पट्ठिय सुप्पट्ठिओ ॥ एगप्पा अजिए सत्तू... For Private & Personal Use Only (ĪŚaUp. 6-7) (Gt. 5.7) (Gt. 6. 29) (Gt. 6.32) (AcI. 123,) (Sbl. Up. 9) (Gt. 2.23-24 ) (Āc. I. 125) (Ac. I. 155) (Utt. 20.37) (Utt. 23.38) www.jainelibrary.org
SR No.006503
Book TitleJambu Jyoti
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2004
Total Pages448
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy