SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ ર तत्त्वार्थ सूत्रे णावरणं च प्रतिनियतं यत्सम्यग्ज्ञानं तत्- प्रत्यक्ष मुच्यते । यद्वा-प्राणिनां यद् ज्ञानदर्शनावरणयो क्षयोपशमात् - क्षयाच्च इन्द्रियानिन्द्रियनिरपेक्षमात्मानमेव केवलमाश्रित्योत्पद्यते तत्प्रत्यक्षम् । तच्च प्रत्यक्षं निश्चयनयेन त्रिविधं भवति अवधिमनः पर्यव केवलज्ञानभेदात् । तत्रा-ऽवधिमनः पर्यवज्ञानापेक्षया परिप्राप्तक्षयोपशमम् इत्युक्तम्, केवलज्ञानाऽपेक्षयाच प्रक्षीणावरणमित्युक्तम् । यद्यपि - अवधिदर्शनस्य केवलदर्शनस्य विभङ्गज्ञानस्य चापि अक्ष-मात्मानं प्रतिनियतत्वात् प्रत्यक्षत्वं प्राप्नोति, तथापि सम्यग्ज्ञानस्यैव तथाविधाक्षम्प्रतिनियतत्वविशेषणेन प्रत्यक्षत्व कथनात् अवधिदर्शनस्य- केवलदर्शनस्य च सम्यक्त्वेऽपि ज्ञानत्वाऽभावात् न प्रत्यक्षत्वं सम्भवति । विभङ्गज्ञानस्य च ज्ञानत्वेऽपि मिथ्याज्ञानत्वेन सम्यक्त्वा - भावात् तस्यापि न प्रत्यक्षत्वमिति भावः । मतिज्ञानस्य - श्रुतज्ञानस्य च सम्यग्ज्ञा नच्चेsपि, अक्षात् - आत्मनः पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यं निमित्तं यद्यपि अवधिदर्शन, केवलदर्शन और विभंगज्ञान भी सिर्फ आत्माश्रित हैं, अतएव उनमें भी प्रत्यक्षता का प्रसंग होता है किन्तु यहां सम्यग्ज्ञान का प्रकरण होने से उनका निराकरण हो जाता है । वे सम्यग्ज्ञान नहीं है । अवधिदर्शन और केवलदर्शन ज्ञानरूप न होने के कारण प्रत्यक्ष नहीं कहलाते । विभंगज्ञान यद्यपि ज्ञानरूप है किन्तु सम्यकू नहीं मिथ्याज्ञान है, इस कारण उसकी भी प्रत्यक्ष सम्यग्ज्ञानों में गणना नहीं की जा सकती। इसके अतिरिक्त जो उपयोग विशेष का ग्राहक होता है उसी में सम्यक् असम्यक् का व्यवहार हो सकता है। दर्शनोपयोग सिर्फ सामान्य ग्राहक है, अतएव उसमें सम्यक्-असम्यकू का व्यवहार ही नहीं होता । मतिज्ञान और श्रुतज्ञान यद्यपि सम्यग्ज्ञान हैं किन्तु आत्मा से पर જો કે ષિજ્ઞન, કેવળદર્શીન અને વિભ’ગજ્ઞાન પણ કેવળ આત્માશ્રિત છે. આથી તેમનામાં પણ પ્રત્યક્ષતાના પ્રસંગ હાય છે. પરંતુ અહી' સમ્યક્ જ્ઞાનનુ" પ્રકરણ હાવાથી તેમનું નિરાકરણ થઇ જાય છે. તે સભ્યજ્ઞાન નથી અવધિદર્શન અને કેવળ શન જ્ઞાનરૂપ ન હોવાના કારણે પ્રત્યક્ષ કહેવાતા નથી. વિભુ ગજ્ઞાન જો કે જ્ઞાનરૂપ છે પરંતુ સમ્યક્ નહિ, મિથ્યાજ્ઞાન છે એ કારણે તેની પણ પ્રત્યક્ષ સભ્યજ્ઞાનામાં ગણના કરી શકાય નહિ. આના સિવાય જે ઉપયાગ વિશેષના ગ્રાહક હાય છે. તેમાંજ સમ્યક, અસભ્યના વ્યવહાર થઇ શકે છે. દશનાપયેાગ માત્ર સામાન્ય ગ્રાહક છે. આથી તેમાં સમ્યક્ અસમ્યક્દ્ના વ્યવહારજ હાતા નથી. મતિજ્ઞાન અને શ્રુતજ્ઞાન જો કે સમ્યકજ્ઞાન છે. પરંતુ આત્માથી પર શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy