SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्यसूत्रे भैषज्यादिना दुःखितस्योपकाररूपा तत्करणम् आर्तगवेषणता विनयतप उच्यते५ देशकालोचितार्थसम्पादनरूप देशकालज्ञता विनयतप उच्यते ६ सर्वप्रयोजनेध्वानुकूल्यरूपं सर्वेषु-अप्रतिलोमता विनयतपो भवति ७॥ ॥२९॥ तत्वार्थनियुक्तिः -पूर्वोक्तरीत्यासमविधविनयतपासु यथाक्रममनोवचः काय विनयतपः सविस्तरं प्ररूपितम्, सम्प्रति-सप्तमं लोकोपचारविनयतपः सप्तविधत्वेन प्ररूपयितुमाह-'लोगोवयाविणपतवे सत्तविहे अन्भासवत्तियाइभेयो-' इति । लोकोपचारविनयतपः-लोकव्यवहारसाधकविनयतपः सप्तविधं. भवति, अभ्यासवृत्तितादिभेदतः । तथाच-अभ्यासवृत्तिताविनयतपः-परच्छन्दानु. वर्तिताविनयतपः-२ कार्यमाप्त्यर्थ शुश्रूषादिकरणविनयतपः-३ कृतमतिक्रियावि. नयतपः-४ आगवेषणताविनयतपः -५ देशकालज्ञताविनयतपः-६ सर्वार्थेषु षणता विनय तप है । (६) देश और काल के अनुरूप अर्थ सम्पादन करनो-कार्य करना देशकालज्ञता विनय तप है। (७) समस्त प्रयोजनों में अनुकूलता अप्रतिलोभता विनय तप है ॥२९॥ तत्वार्थनियुक्ति-सात प्रकार के विनय तप में से क्रमानुसार मन वचन-कायविनय तप का विस्तार पूर्वक निरूपण किया गया, अब सातवें लोकोपचार विनय तप के सात भेदों का प्रतिपादन करते हैं लोक ब्यवहार साधक तप लोकोपचार विनय तप कहलाता है। अभ्यास वृत्तिता आदि के भेद से उसके सात भेद हैं-(१) अभ्यास वृत्तिता विनय तप (२) परच्छन्दानु वर्तिता विनय तप (३) शुश्रषादि करणविनय रुप (४) कृतप्रतिक्रिया विनय तप (५) आर्तगवेषणता विनय तप (६) देशकालज्ञता विनय तप और (७) अप्रतिलोभता विनय तप । विनयत५ छ. (6) हे माने जाने अनु३५ अ पाहन ४२३।- ४२७ દેશકાલજ્ઞતા વિનયત છે. (૭) સમસ્તપ્રજનમાં અનુકૂળતા, અપ્રતિભતા વિનય તપ છે ! ૨૯ છે તત્ત્વાર્થનિયુક્તિ-સાત પ્રકારના વિનય તપમાંથી કમાનુસાર મન વચન કાયવિનય તપનું સવિસ્તર નિરૂપણ કરવામાં આવ્યું હવે સાતમાં લોકો પચાર વિનય તપના સાત ભેદોનું પ્રતિપાદન કરીએ છીએ લોકવ્યવહાર સાધક તપ કેપચારવિનય તપ કહેવાય છે. અભ્યાસવૃત્તિતા આદિના ભેદથી તેના સાત ભેદ છે-(૧) અભ્યાસવૃત્તિતાવિનય તપ (૨) પરછન્દા નવૃત્તિતાવિનય તપ (૩) શુશ્રુષા આદિકરણવિનય તપ (૪) કૃતપ્રતિક્રિયાવિનય त५ (५) मात गवेषताविनय त५ (६) शिsadविनय त५ भने (७) શ્રી તત્વાર્થ સૂત્રઃ ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy