________________
तत्त्वार्थसूत्रे दुविहे पण्णत्ते, तं जहा-पसत्यमणविणए १ अप्पसस्थमणविणए २, से कितं अप्पसत्यमणविणए ? अप्पसत्य मणचिणए-जे य मणे सावज्जे १ सकिरिए २ सकक्कले-३ कडुए ४ जिहुरे-५ फरूसे-६ अण्हयरे७ छेयकरे-८ भेषकरे९ परितावणकरे १० उद्दवणकरे-११ भूओवधाइए१२ तहप्पगारं मणो णो पहारेजा, से तं अप्पसत्थमणविणए, से कि तं पसस्थमणविणए ? पसस्थमणविणए तं चेव पसत्थं णेयव्वं, एवं चेव वइविणओवि एएहिं पएहिं चेव णेयव्यो, से तं वइविणए, से किं तं कायविणए ? कायविणए दुविहे पण्णत्ते, तं जहा-पसस्थकाविणए १ अपसस्थकायविणए-२ से किं तं अपसस्थकायविणए-३ अप्पसत्यकायविणए सत्तविहे पण्णत्ते तं जहा-अणाउत्तं गमणे-१ अणाउत्तं ठाणे-२ अणाउत्तं निसीयणे-३ अणाउत्तं तुय?णे-४ आणाउत्तं उल्लंघणे-५ अणाउत्तं पल्लंघणे-६ अणाउत्तं सब्धिदियकायजोगजुजणया-७ से तं अप्पसस्थकायविणए, पसत्थकायविणए एवं चेव पसत्थं भाणियव्वं, से तं पसत्थ कायविर्णए, से तं कायविणए" इति ।
अथकोऽसौ मनोविनयः १ मनोविनयो द्विविधः प्रज्ञप्तः तद्यथा प्रशस्तमनोविनयः अप्रशस्तमनोविनयः२ अथ कोऽसौ अप्रशस्तमनोविनयः ३ अप्रशस्तमनो. विनय:-यच्च मनः सावधं-सक्रियं-स कर्कशं-कटुकं-निष्ठुरं-परुषम्-आस्रवकर
प्रश्न-मनोविनय के कितने भेद हैं ?
उत्तर-मनोविनय के दो भेद हैं-प्रशस्त मनोविनय और अप्रशस्त मनोविनय।
प्रश्न-अप्रशस्त मनोविनय किसे कहते हैं ?
उत्तर-जो मन पापयुक्त है, क्रियायुक्त है, कर्कश है, कटुक है, निष्ठुर है, परुष है आस्रवजनक है, छेदकारी है, भेदकारी है, परितापकारी है,
प्रश्न--मनोविनयना मा छ ? ઉત્તર–મને વિનયના બે ભેદ છે. પ્રશસ્ત મને વિનય અને અપ્રશસ્તમને વિનય
प्रश्न--प्रशस्तभनाविनय अन ४ छ ?
उत्त२-२ भन पा५युत छ, छियायुत छ, ४४५, ४४४ छ, निष्२ छ, પરૂષ છે. આસ્રવજનક છે, છેદકારી છે, ભેદકારી છે, પરિતાપકારી છે, ઉપદ્વવકારી છે,
શ્રી તત્વાર્થ સૂત્રઃ ૨